Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 470
________________ श्रीशत्रुजयगिरिवरगता लेखाः कारितं प्रतिष्ठितं च श्रीबृहत्खरतरगच्छे दिल्लीपतिपातसाहिश्रीअकवर-प्रदत्त-युगप्रधानविरुदधारक-श्रीजिनचंद्रसू रि-पट्टोतंस-वर्षावधिजलजंतुजातरक्षक- श्रीअकबरशाहिचित्तरंजक-स्ववचनचातुरीरंजित-हिंदुककुलं........जहांगीरसाहिप्रदत्तयुगप्रधानपदधारक-जिनसिंहमू रिपट्टश्रंगारश्रीअंबिकावरोदयकारक भट्टारकश्रीजिनराजसू रिभिः ले० १४४ देरी नं० ७८४/३४/२ आचार्यः ॥ संवत् १३७९(१४५८) मार्ग वदि ५ श्रीजिनेश्वरसू रि शिष्य श्रीजिनरत्नसू रिमू तिः श्रीजिनचंद्रसु रिशिष्यैः श्रीजिनकुशलसू रिभिः प्रतिष्ठिता कारिता ॥ ले० १४५ देरी न० ६०१ लेखः, विमलवसही, समवसरणं ॥ संवत १८७८ माहसुदि ६ दिने अ....संघराज्ये श्रीमत्तपागच्छे....श्रीविजयाणंदसू रिपक्षे श्री २५ श्रीविजयै ऋधिसू रीराज्ये श्रीसुरतनगरवास्तव्य-लधुशाखायां उकेशवशे शाह कल्याणंद भार्या कपुरबाई कुक्षीसरोहसेन शाहसोमचद्रेण श्रीमत्स्तरतरगच्छीव उपाध्याय दीपचंद्र शिष्यर्प०देवचंद्रमुखात् श्रीविशेषावश्यक-वृतिगत-गणधरस्थापनसमोसरणविधिश्रवणात् संजातहर्षेन श्री १०५ श्रीमहावीरजिनचैत्यसमवसरणाकारकारितं स्वद्रव्यसहस्रसंख्याव्ययेन प्रतिष्ठितं संविमतपापक्षीय भ० श्रीज्ञानविमलसू रिपट्टालंकारभ० श्रीसौभाग्यसागरसू रिपट्टालंकारश्रीसुमतिसागरसू रेभिःश्रीभार्यासाकरबाईयुतेन. ले० १४६ देरीनं० ५८० लेखः ॥ संवत् १८६९ ना वरखे फागुण सुद २ दिने वार गुरु सा० मिठाचंद लाधा तत्सुतडुंगरशी भार्याबाई नवल तत्पुत्रशा० नथुचंदजीना नामने श्रीसिद्धाचलजी उपर प्रासाद करापितं श्रीचंद्रप्रभप्रमुखबिंब पांच थापितं शा० रामचंद्र तथा भत्रिआ छगनचंद कराषितं श्रीपाटणवास्तव्य श्रीतपागच्छे श्रीबिजयजिनेंद्रसू रिराजैः प्रतिष्ठितं ॥ लखितं पं० लालविजय ॥ ले० १४७ देरीनं० ५६१ लेखः॥ श्रीआदिनाथाय नमः ॥ स्वस्ति श्री संवत १८१४ वर्षे माधवदि ५ सोमे ॥ श्रीराजनगरवास्तव्य । प्राग्वाट्ज्ञातीय । लघुशास्त्रायां । वो श्रीसकलचंद्र तत्पुत्र वो । दीपचंद । तत्पुत्र वो । लाधा । तत्भार्या प्राणकुंअर तयोः पुत्र वो । केशरीसंधेन श्रीनेमिनाथस्य शिखरबंधप्रासादः कारितः ॥ प्रतिष्ठितः च । श्रीउदयसू रिणा ॥ ( पाटली वरगतो लेखः ). ले० १४८ देरीनं० ३३०/१ पादुका, बृहट्टकः ॥ संवत् १७५८ वर्षे शाके Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548