Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 471
________________ श्रीशत्रुंजय - गिरिराज - दर्शनम् १६२३ कार्तिक खुदि द्वितीयायां बुधवासरे श्रीराजनगरवास्तव्य शा० सोमचंद रत्नजी शा ० हीरचंदयोराग्रहात् सकलभट्टारकावतसंभट्टारकश्री५ श्रीवृद्धिसागरसूरिश्वरपादुका श्रीमत्तपागच्छे सुश्राविका रीवा बाई नाग्न्या करापिता श्रेयार्थ || शुभं भवतु || प्रतिष्ठितं च लक्ष्मीसागरसूरिभिः ले० १४९ देरीनं० ५७८ / १ अमीजरापार्श्वनाथः ॥ संवत् १७९१ वर्षे वैशाख सुदि ७ पुण्यार्के श्रीबृहत्तपागच्छे भट्टारक श्रीविजैक्षमासूरि-पट्टालंकार-श्रीविजयदयासू रिविजयराज्ये श्रीओसवाल्वृद्धशाखायां तीडुलगोत्रे भंडारी श्रीदीवाजी पुत्रखेतसिंहजी, पुत्र भ० श्रीउदयकरणजी भार्याउदयवंतदेवि पूत्र महामंत्रीपदधारक - सर्वमरुस्थलगुर्जर देशाधिपति - श्रीगुर्जरदेशमहाअमारिघेाषणकारापक - भंडारी गिरधरदास भंडारी - रत्नसिंह जीकेन श्री चिंतामणि पार्श्वनाथ बिंबं कारितं च सूविधिना चिरं नंदतात् आचंद्रार्क ॥ शुभं भवतु । श्रीविजयदयासू रिउपदेशात् उ० श्रीशुभविज्यै । ले० १५० देरीनं० ५७८ / २ कायोत्सर्ग : ( विमलवसही ) ॥ संवत् १७९१ वर्षे वैशाख सुदि ७ पुप्यांर्के तपागच्छभट्टारक - श्री विजयदयासू रिउपदेशात् भंडारि उदयकरण भार्या मुलादे तत्पुत्र भं० गिरधरदास मं० रत्नसिंह केन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं च आचंद्रार्क । श्रीशुभविजयगणिभिः || ले० १५१ देरीनं० ५७८ / ३ कायोत्सर्ग: ( विमलवसही ) || संवत् १७९१ वर्षे वैशाख सुदि ७ पुप्याकें भट्टारक — श्रीविजयदयासू रि- उपदेशात् भंडारि उदयकरण भार्या मुला तत्पुत्र भंडारि गिरवरदास भंडारि रत्नसिंहकेन श्रीपार्श्वनाथ देवं कारितं प्रतिष्ठितं च आचंद्रार्क ॥ श्रीशुभविजयगणिभिः ॥ ( ? ) ले० १५२ देरीनं० नास्ति, वालावसही, आचार्यः ॥ सं० १३४२ माघ सुदि ८ शुक्रे श्रीनागेंद्र गच्छ - पूज्य - श्रीगुणसेनसूरीणां मूर्तिः पं० रामचंद्रेण स्वगुरुश्रेयसे इयं मूर्तिः कारिता प्रतिष्ठिता श्रीजिणभद्रसूरिभिः । चंद्रार्क यावत् नंदतु ॥ ले० १५३ बालावसही, श्रेष्ठी मीठाभाई - गुलालचंद - मंदिरः, लेखः ॥ ॐ ॥ ऐं नमः । ॐ " अर्हतो भगवंत इन्द्रमहिता सिद्धिश्च सिद्धिस्थिताः । आचार्या जिनशासनो - नितिकराः पूज्या उपाध्यायकाः । श्रीसिद्धांतपाठका मुनिवरा रत्नत्रयाधारकाः 1 (४०) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548