________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
१६२३ कार्तिक खुदि द्वितीयायां बुधवासरे श्रीराजनगरवास्तव्य शा० सोमचंद रत्नजी शा ० हीरचंदयोराग्रहात् सकलभट्टारकावतसंभट्टारकश्री५ श्रीवृद्धिसागरसूरिश्वरपादुका श्रीमत्तपागच्छे सुश्राविका रीवा बाई नाग्न्या करापिता श्रेयार्थ || शुभं भवतु || प्रतिष्ठितं च लक्ष्मीसागरसूरिभिः
ले० १४९ देरीनं० ५७८ / १ अमीजरापार्श्वनाथः ॥ संवत् १७९१ वर्षे वैशाख सुदि ७ पुण्यार्के श्रीबृहत्तपागच्छे भट्टारक श्रीविजैक्षमासूरि-पट्टालंकार-श्रीविजयदयासू रिविजयराज्ये श्रीओसवाल्वृद्धशाखायां तीडुलगोत्रे भंडारी श्रीदीवाजी पुत्रखेतसिंहजी, पुत्र भ० श्रीउदयकरणजी भार्याउदयवंतदेवि पूत्र महामंत्रीपदधारक - सर्वमरुस्थलगुर्जर देशाधिपति - श्रीगुर्जरदेशमहाअमारिघेाषणकारापक - भंडारी गिरधरदास भंडारी - रत्नसिंह जीकेन श्री चिंतामणि पार्श्वनाथ बिंबं कारितं च सूविधिना चिरं नंदतात् आचंद्रार्क ॥ शुभं भवतु । श्रीविजयदयासू रिउपदेशात् उ० श्रीशुभविज्यै ।
ले० १५० देरीनं० ५७८ / २ कायोत्सर्ग : ( विमलवसही ) ॥ संवत् १७९१ वर्षे वैशाख सुदि ७ पुप्यांर्के तपागच्छभट्टारक - श्री विजयदयासू रिउपदेशात् भंडारि उदयकरण भार्या मुलादे तत्पुत्र भं० गिरधरदास मं० रत्नसिंह केन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं च आचंद्रार्क । श्रीशुभविजयगणिभिः ||
ले० १५१ देरीनं० ५७८ / ३ कायोत्सर्ग: ( विमलवसही ) || संवत् १७९१ वर्षे वैशाख सुदि ७ पुप्याकें भट्टारक — श्रीविजयदयासू रि- उपदेशात् भंडारि उदयकरण भार्या मुला तत्पुत्र भंडारि गिरवरदास भंडारि रत्नसिंहकेन श्रीपार्श्वनाथ देवं कारितं प्रतिष्ठितं च आचंद्रार्क ॥ श्रीशुभविजयगणिभिः ॥ ( ? )
ले० १५२ देरीनं० नास्ति, वालावसही, आचार्यः ॥ सं० १३४२ माघ सुदि ८ शुक्रे श्रीनागेंद्र गच्छ - पूज्य - श्रीगुणसेनसूरीणां मूर्तिः पं० रामचंद्रेण स्वगुरुश्रेयसे इयं मूर्तिः कारिता प्रतिष्ठिता श्रीजिणभद्रसूरिभिः । चंद्रार्क यावत् नंदतु ॥
ले० १५३ बालावसही, श्रेष्ठी मीठाभाई - गुलालचंद - मंदिरः, लेखः ॥ ॐ ॥ ऐं नमः । ॐ " अर्हतो भगवंत इन्द्रमहिता सिद्धिश्च सिद्धिस्थिताः । आचार्या जिनशासनो - नितिकराः पूज्या उपाध्यायकाः । श्रीसिद्धांतपाठका
मुनिवरा
रत्नत्रयाधारकाः 1
(४०)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org