________________
श्री शत्रुंजय गिरिवरगता लेखाः
पंचैते परमेष्ठीनां (ष्ठिनः) प्रतिदिनं कुर्वंतु वो मंगलं ॥ १ ॥ सरसशांतिसुधारससागरं । सुचित गुणरत्नमहागरं । भविकपंकजबोधदिवाकरं प्रतिदिनं प्रणमामि जिनेश्वरं । २ । स्वस्तिश्रीप्रादलिप्तनगरे राजाधिराज प्रतापसिंगराजे । संवत् विक्रमात् १९१६ वर्षे शाके १७८२ प्रवर्तमाने वैशाख मासे कृष्ण पक्षे ६ भृगुवासरे । उत्तराषाढा नक्षत्र संक्रांते मेषसूर्योदयात् घडी १ पल ४२ समये गुर्जर देशे श्रीकपडवणज - नगरे वास्तव्य ज्ञातिनेमा वृद्धशाखायां । मणियाणागोत्रे सा हिरजि तस्य पुत्र गुलाबचंद तस्य भार्या मानकुंअर तत्कुखे पुत्रप्रभावक परिख - मीठाभाई तस्य भार्या बेनकुंवर तत्पुत्र करमचंद तस्य भार्या उभयकुलवंती बाईजडाव द्वितीया बाईशीवेण श्रीशत्रुंजयतीर्थे श्रीवासुपूज्यप्रासाद - कारापितं । पूर्वे धनव्यवकृतं श्रीविमलाचल - गिरनारचतुर्विध - संघसहिता यात्रा कारापितं । सप्तक्षेत्रे धनव्ययकृतं । उजमणु-नवाणुयात्रा - स्वामित्वलप्रभावना आदि शुभमार्गे द्रव्यखरचितं सिद्धांतलखावितं गुरुभक्ति - सहितबस्त्रपात्र - शुश्रुषा विनयकृतं । श्रीआनंदसू रिगच्छे भट्टारक धनेश्वरसूरि तस्य पट्टे विद्यानंदसू रिराजे प्रतिष्ठितं तषागच्छे संवेगपक्षी पं० खेमविजय तस्य शिष्य पं० जशविजय तस्य शिष्य पं० शुभविजय तस्य शिष्य उभयो पं० वीरविजय पं० वीरविजय तस्य शिष्यगणि रंगविजय प्रतिष्ठितं शुभं भवतु ॥ कल्याणमस्तु श्रीः ॥
ले० ९५४ देरीनं० ४० परिकरः ।। सं० १३४३ माघलुदि ५ प्राग्वाट ज्ञाति० मह अजयपाल सुत चोपालादे...
.......ll
ले० १५५ देरीन० १९६ गौतमस्वामी ॥ संवत १७९४ काती वदि ७ पालिताणा वास्तव्य - श्रीमालाज्ञातीय दोसी कआ पुत्र दो० भाणजी पुत्र दोसी लाला पुत्र वर्धमान युतेन कारितं श्रीगौतम गणधरबिंबं प्रतिष्ठितं च ॥
ले० १५६ मोदीटूके मूलनायकः, देरीनं० ६२९ / ९ ॥ संवत १८४३ वर्षे शाके १७०८ प्रवर्तमाने माघमास शुकलपक्षे एकादशी ११ चंद्रवासरे । श्रीराजनगरवास्तव्य - श्रीश्रीमालीज्ञातीय । वृद्धशाखायां कास्यपगोत्रे परमारवंशे । मोदी श्रीरवजी तस्य पुत्र मो । लवजी । भार्यासुशीला - रतनबाई । तयोः पुत्र । सं० प्रेमचंदकेन । तपागच्छे | श्रीआदिनाथबिंबं स्वश्रेयसे भरापितं । तपागच्छे | तपागच्छांबरदिनमणि- भट्टारक - श्रीविजयजिनेंद्रसूरिभिः प्रतिष्ठितं ॥
Jain Educationa International
(४१)
For Personal and Private Use Only
www.jainelibrary.org