Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala
View full book text ________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
धान - जीन शासन-उद्योतकारक - युगप्रधान - श्री ६ हेमविमलसू रि तत्पट्टे युगप्रधान - श्री ६ विजिदा नसू, रि तत्पट्टे युगप्रधान श्री६ हिरविजयस् रि उपदेशात् श्रीशत्रुंजयशृंगमंडपबहारे प्रासाद बिंब.... तेजपुरी चउमुख प्रासाद.... सेघवी सीजपाल भार्या बाई मंगाइ सुत कुवंरजी प्रासादोद्धार करापतं ॥ शुभं भवतु ॥
ले० ४३ देरीनं. २९२ शिलालेखः । संवत् १७९५ वर्षे पो०व० १३ दिने शने........ उकेशज्ञाती० ल० शा ० हंसराज भा० रतनबाई पुत्र सा० धनराज अमीदास वीरदासकेन दवलिता ० गा० श्रीविजयप्रांत (दान) सूरि शमासन सा .... सुदर वास वार ॥
ले० ४४ देरीनं. ३६८ अष्टापदमंदिरे पाषाणलेखः ॥ संवत् १६९१ वर्षे श्रावण दि २ दिने देवकरखाणा उकेशवंशे बाडुघेला । उकेशवंशे
ले० ४५ देरीनं० २ पाषाणबिंबम् ।। संवत् १६७८ जयेष्ठार्जुन ६ सोमे समस्त क्षितिसंसेवितचरणकमलराजाधिराजमहाराज श्रीकल्याणमलजीराज्ये शा० नाकुर सुत शा खेला केन उदयपुरवास्तव्येन श्रीशंभवनाथ बिंबं कारितं प्रतिष्ठितं महातपा श्रीविजयदेवसूरिभिः तपागच्छे ॥
ले० ४६ देरीनं० ४/१ मूलमंदिरोप रितनगर्भगृहे श्रावकश्राविका । संवत् १४१४ वर्षे वैशाख सुदि १० गुरौ साधु श्रीसहेजपाल भा० सहजलदेवी युगमे सघपति समरसिंह सुत शा० शार्लिंग - सज्जन सिंहाभ्यां कारितं । प्रतिष्ठितं श्रीकक्कसू रिशिष्यैः श्रीदेवगुप्तसूरिभिः ॥
ले० ४७ देरीनं० ४,२ परिकरः । संवत् १४०५ मात्र वदि १० भोमे श्रीश्रीमाल - सहस्रगल - सुत मह - तपनदेन स्वमातृ बाई सलखणादेवी श्रेयसे पार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीचान्द्रगच्छीय श्रीमान् मंगलायायै ॥
ले० ४८ देरीनं० ४, ३ परिकरः । संवत १४०५ मात्र वदि ५ भोभे श्रीपोसीनानावास्तव्येन गुमानदेव सुत महं सुत सारणेन स्वभ्रातृ जाया हीरंग श्रेयसे श्रीआदिनाथबिंबं कारितं ॥
ले०४९ देरीनं० ४,४ परिकरः । संवत् १३७३ वर्षे जेष्टमासे उकेशगच्छे बावहडगणे शा० पुना भार्या सूडी श्रेयसे राजुकेन श्री ॥
ले० ५० देरीनं० ४,५ परिकरः ॥ संवत् १३७८ वर्षे
( २४ )
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548