________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
धान - जीन शासन-उद्योतकारक - युगप्रधान - श्री ६ हेमविमलसू रि तत्पट्टे युगप्रधान - श्री ६ विजिदा नसू, रि तत्पट्टे युगप्रधान श्री६ हिरविजयस् रि उपदेशात् श्रीशत्रुंजयशृंगमंडपबहारे प्रासाद बिंब.... तेजपुरी चउमुख प्रासाद.... सेघवी सीजपाल भार्या बाई मंगाइ सुत कुवंरजी प्रासादोद्धार करापतं ॥ शुभं भवतु ॥
ले० ४३ देरीनं. २९२ शिलालेखः । संवत् १७९५ वर्षे पो०व० १३ दिने शने........ उकेशज्ञाती० ल० शा ० हंसराज भा० रतनबाई पुत्र सा० धनराज अमीदास वीरदासकेन दवलिता ० गा० श्रीविजयप्रांत (दान) सूरि शमासन सा .... सुदर वास वार ॥
ले० ४४ देरीनं. ३६८ अष्टापदमंदिरे पाषाणलेखः ॥ संवत् १६९१ वर्षे श्रावण दि २ दिने देवकरखाणा उकेशवंशे बाडुघेला । उकेशवंशे
ले० ४५ देरीनं० २ पाषाणबिंबम् ।। संवत् १६७८ जयेष्ठार्जुन ६ सोमे समस्त क्षितिसंसेवितचरणकमलराजाधिराजमहाराज श्रीकल्याणमलजीराज्ये शा० नाकुर सुत शा खेला केन उदयपुरवास्तव्येन श्रीशंभवनाथ बिंबं कारितं प्रतिष्ठितं महातपा श्रीविजयदेवसूरिभिः तपागच्छे ॥
ले० ४६ देरीनं० ४/१ मूलमंदिरोप रितनगर्भगृहे श्रावकश्राविका । संवत् १४१४ वर्षे वैशाख सुदि १० गुरौ साधु श्रीसहेजपाल भा० सहजलदेवी युगमे सघपति समरसिंह सुत शा० शार्लिंग - सज्जन सिंहाभ्यां कारितं । प्रतिष्ठितं श्रीकक्कसू रिशिष्यैः श्रीदेवगुप्तसूरिभिः ॥
ले० ४७ देरीनं० ४,२ परिकरः । संवत् १४०५ मात्र वदि १० भोमे श्रीश्रीमाल - सहस्रगल - सुत मह - तपनदेन स्वमातृ बाई सलखणादेवी श्रेयसे पार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीचान्द्रगच्छीय श्रीमान् मंगलायायै ॥
ले० ४८ देरीनं० ४, ३ परिकरः । संवत १४०५ मात्र वदि ५ भोभे श्रीपोसीनानावास्तव्येन गुमानदेव सुत महं सुत सारणेन स्वभ्रातृ जाया हीरंग श्रेयसे श्रीआदिनाथबिंबं कारितं ॥
ले०४९ देरीनं० ४,४ परिकरः । संवत् १३७३ वर्षे जेष्टमासे उकेशगच्छे बावहडगणे शा० पुना भार्या सूडी श्रेयसे राजुकेन श्री ॥
ले० ५० देरीनं० ४,५ परिकरः ॥ संवत् १३७८ वर्षे
( २४ )
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org