________________
श्रीशत्रुजय गिरिवरगता लेखाः ले० ५१ देरीनं० ४/६ श्रावकभाविका ॥ संवत् १३७१ वर्षे महासुद १४ सोमे उपकेशज्ञातीय गोशालकेन सं०........श्रीधरानुज सा० कुणसिंह युज संघपति श्रीदेशलेन श्रीउपकेशगच्छे....प्रतिष्ठितं कक्कसू रिभिः ॥
ले० ५२ देरीनं० ४/७ परिकरः॥ संवत् १२५० वर्षे ....बाडीज वास्तव्य....प्रत श्रेयसे श्रीशीतलनाथबिंबं....सू रिभिः ॥
ले० ५३ देरीनं०४/८ परिकरः ।। संवत् १५६२ना महा-श्रीशांतीनाथबिंब......।
ले०५४ देरिनं०५/१ आचार्यमतिः ॥ संबत् १४३२ वर्षे फागण सुद २ शुक्र श्रीकृष्णगच्छीयपिप्पलाचार्य श्रीगुणाकरसू रिशिष्य श्रीरत्नप्रभसूरीणां मूर्तिस्तशिप्यैः श्रीगुणसमुद्रसू रिभिः ॥
ले० ५५ देरीनं० ५/४ लेखः ॥ श्रीमयुगादिदेवस्य पुण्डरीकस्य च क्रभौ ध्यात्वा शुजये शुध्यत्सल्लेश्याध्यानसंयमैः ॥ श्रीसंगमसिद्धसुनिविद्याधरकुलनभस्तलमृगांकः ॥ दिवसैश्चतुभिरधिकं मासमुपोण्याचलितसत्त्वः ॥ वर्षसहस्रषष्ट्या चतुरनितयाधिके १६०४ दिवमगच्छत् ॥ काराद्....दिनमियदा....अग्नेयकः । शुभ तस्य श्रोशत्रुजये श्रीपुण्डरीकपदासंगी चैत्यमेतदचीकरत् ॥
ले० ५६ देरीनं० ९ पासाणविवं ॥ संवत् १६८३ वर्षे........सुत शा० प्रेमजीकेन श्रीशत्रुजयगिरिचैत्य-चौमुखप्रासादे स्वपितृश्रेयसे..... ॥
ले० ५७ देरीनं० १८/१ पाषाणवि ॥ संवत् १६८३ व० म० जयमल्लजी का० श्रीधर्मनाथबिंबं प्र० तपा० भ० श्रीविजयदेवसू रिभिः ॥
ले० ५८ देरीनं० १८/२ पासाणबिंबं ॥ संवत् १६७५ व० माध शुद्ध ४ श्रीमालीलघुशाखीय सा० पर्वक भार्या प्रेमलदेवीभ्यां श्रीपार्श्वनाथबिंबं का० प्र० श्रीविजयदेवसू रिभिः ।
ले० ५९ देरीनं० नास्ति पाषाणबिंब ॥ संवत् १६८६ वर्षे जेष्ठ वद ५ शुक्र श्रीमेडतानगर-वास्तव्य-उकेशज्ञातीय- कुठीडगोत्रे स० हरखा भार्या० मनरंगदेवि पुत्र नेमीदास सा० सामिदास विमलदास प्रमुखैः स्वश्रेयसे श्रीशनंजयगिरिमडन-श्रीमहावीरबिंब कारितं प्रतिष्ठितं तपागच्छाधिराज-जगद्गुरुबिरुदधारक-भट्टारक-श्रीहीरविजयसू रि-पट्टालंकार भ० श्रीविजयसेनसू रीश्वर-पट्टप्रभाकरशाहिप्रदत्तजहांगीर-महात्माविरुदधारक भ० श्रीविजयदेवसू रिभिः स्वपदप्रतिष्ठिताचार्यश्रीविजयसिंहसू रिप्रमुखस्वपरिकरैः ॥
(२५)
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org