________________
श्रीशत्रंजय-गिरिराज-दर्शनम् ले० ६० देरीनं० ४३/४४ अंतरे त्रयः श्रावकः॥ ......भार्या धरण द्वितीया भा० धारु तृतीया भा० वाहिणदे श्रेयसे साधु कडुवालेन कारापिता प्रतिष्ठित। ॥७४ ॥
ले० ६१ देरीनं० ४७ पाषाणवि ॥ सं० १६८३ सं० जयमल का० श्रीपद्मप्रभबिंबं प्र० तपा० भ० श्रीविजयदेवसू रिभः ॥
ले० ६२ देरीनं० ५२,२ परिकरः॥ संवत् ११९० आषाड सुदि ९ वी ब्राह्मणगच्छे श्रीयशोभद्रसूरी....श्रीशोभनदेवनुभुप श्रेयसे प्रतिष्ठिता भुकरवा वास्तव्य ॥
ले० ६३ देरीनं० ५३/१ नविनादीश्वरमंदिरे कायोत्सर्गः॥ संवत् १३४३ वर्षे वद ८ बुधे श्रीअभिनंदनदेवमू तिः श्रीपल्लीवालज्ञातीय-व्यवहारीश्रीआदीमानवयेन ठकर देदांगजेन संघपति साधुश्रीपृथ्वीधरेण भातुः सुगुणधारि श्रेयसे कारिता ॥ प्रतिष्ठिता श्रीराजगच्छे वादीन्द्रश्रीधर्मघोषसू रिशिष्य श्रीमुनीभद्रसू रिशिष्येण श्रीरत्नाकारसू रिणा ॥
ले० ६४ देरीनं० ५३/२ कायोत्सर्गः ॥ ...मतरा वसत भार्या ताली पारस....
ले० ६५ देरीन० ५३/३ श्रावकश्राविको ॥ संवत् १४१४ वर्षे वैशाख सुद १० गुरौ संघपति देशलसुत सम्पति देशलसुत संघपति समर-समरासगरा सं० सालिग सा० साजनसिंहाभ्यां कारापितं प्रतिष्ठित श्रीकक्कसू रिशिप्यैः श्रीदेवगुप्तसू रिभिः ॥ शुभं भवतु ॥ _ले० ६६ देरीनं० ५३/४ पापाणबिंब ॥ संवत् १४१४ वर्षे चैत्र सुदि १४ रवउ ओसवालवीशाज्ञातीय ग० वस्ता बई भाई सुत वीरा कारापिता प्रतिष्ठि...कवसू रिभिः ॥
ले० ६७ देरीनं० २००/१ सीमंधरमंदिरमंडपे परिकरः ॥ संवत् १४३४ वर्षे श्रीमाल महामंत्री....भार्या लुडी....प्रतिष्ठिता सू रिभिः ॥
ले० ६८ देरीनं० २००/२ देवीः संवत् ॥ १३९२ वर्षे माघसुद १...ग० डाहड सुत ठ०...वालिकेन आत्मश्रेयोर्थ...कारापिता.
ले० ६९ देरी०नं २००/३ देवी ।। संवत् १३७१ वर्षे महासुद १४ सोमे श्री. ले० ७० देरीनं० २००/४ श्रावक श्राविकौः॥ सवत् १३७१ वर्षे महा सुद १४ सोमे.
ले० ७१ मूलगर्भगृहे, आदीनाथस्य परिकरे कायोत्सर्गः ॥ संवत् १६७० वर्षे अमदावाद वास्तव्य-श्रीओस्वालज्ञातीय वृद्धशाखायां शा वच्छा भार्या गोरदे सुत सहस्त्रकरण
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org