SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीशजयगिरिवरगता लेखाः गांगा सुतेन वर्धमान लघुभ्राता शांतिदासनामना भार्या सूरजदेवि सुत....प्रमुख मातुल श्रीपालपेरीतेन श्रीआदिनाथपरिकरप्रतिमायुग....सू रिभिः प्रतिष्टितं च श्रीतपागच्छे भट्टारकश्रीहेमविमलादियुत....पट्टालंकार-कृतसाधुकियोधार-भट्टारकश्रीराजश्रीआनदविमलसू रि पट्टकैरवकर-कलाधरोपमान–श्रीविजयदानसू रिपद्मकरणीकायमणी-सुरत्राणरत्नअमारीपट्टहोलासीतजंतुजाताभयदानजीजया श्री जययादिपुर्वकरमोचन-स्फरमान....भट्टारक विजयसू रिपद-पूर्वाचलसहस्रकिरणानुकरैः पातसाह प्रासदप्राप्त-जयवादैः श्रीविजयदेवसू रिभिः ॥ यावत् तीर्थ तावत् नंदतात् परीकरबधितखयसणगणीसहस्र........। ले० ७२ म. आ. सव्वे प्रतिमा। संवत् १६७०(८) वर्षे वैशाख सित ५ सोभे श्रीस्तंभतीर्थवास्तव्य-श्रीउकेश-वृद्ध शाखीय सा० कुवंरजी श्रेयसे शांतिविंबं का० प्र० च तपागच्छे भ० श्रीविजयसेनसू रिभिः ले० ७३ म . आ. सव्येतरे प्रतिमा ॥ संवत् १५८७ वर्षे वैशाख वद ६ रखौ श्रीओसवालज्ञातीय सा० सालिग भ्रातृ साहत भा० हरखमदे प्रमुख........। ले० ७४ मू. आ. प्रतिमा ॥ संवत् १६७० वर्षे वैशाख व०सोमे श्रीशांतिनाथविवं का० प्र० तपागच्छे । ले० ७५ मू. आ. प्रतिमायाः परिकरः। संवत् १२७८ वर्षे वैशाख सुदि ४ शुक्रेश्रीथारापद्गच्छे श्रीश्रीमालवास्तव्य-भणसालं संताने ठ०...भार्या पदमलदे श्रेयसे...। ले० ७६ नेमिनाथचोर्या अधस्तनभागे चतुर्विशतिपट्टः ॥ श्रीआदिनाथ १ ॥ श्रीअजितनाथ २ ॥ श्रीशंभवनाथ ३ ॥ श्रीअभिनंदन ४ ॥ श्रीसुमतिनाथ ५ ॥ श्रीधर्मनाथ १५ ॥ श्रीशांतिनाथ १६ ॥ श्रीकुंथुनाथ १७ ॥ श्रीअरनाथ १८ ॥ ......संवत् १४३० वर्षे माहसुदि १५ दीने सोनी प्रथमसिंह भार्या श्रीमलदे सुत सोनी सिंहा भार्या श्रीघांघा पुत्र जाणकु पत्नि कोसलदे भट्टारकश्रीजयानंदसू रि-श्रीदेवसुंदरसू रि–महत्तराश्रीचारित्रश्रीना उपदेशेन श्रीजिनबिंबं चतुर्विशतिपट्टा करिताः ॥ प्रतिष्ठितःश्रीपत्तने श्रीसू रिभिः ॥ श्रीशुभंभवतु श्रीसंघाय । १९ श्रीमल्लीनाथ । श्रीमुनिसुव्रत २० । श्रीनमिनाथ २१ । श्रीनेमिनथ २२ । श्रीपार्श्वनाथ २३ । श्रीमावीर २४ । ले० ७७ नेमिनाथचोया आचार्यः ॥ संवत् १४२१ वर्षे मंडलीय श्रीचंद्रसेण (२७) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy