________________
श्रीशत्रुंजय - गिरिराज - दर्शनम्
सूरिशिप्यैर्जीवदभिः श्रीरत्नप्रभसूरिभिः आत्ममूर्ति कारिता ॥
ले० ७८ बाजरीयामंदिरे ६८ / १ पासाणबिंबं ॥ संवत् १६७५ वैशाख सुद १३ शुक्रे पातसाहश्रीजा रविजयराज्ये श्रीश्रीमालज्ञातीय भतिचा महतरहासनाथ भार्या बाई अजाई तत् पुत्र महेता क्षेमाकेन श्रीअभिनंदनबिंब.... श्रीबृहत् खरतरगच्छे भट्टारक... . श्रीजिनराजसू रिभिः ।
ले० ७९ देरीनं० ६८३ / पासाणबिंबं ॥ संवत् १६७५ वैशाख सुदि १३ शुक्रे सं० खीमजी भार्या बाई.... पुत्र रविजी मात्रा प्रमुख........ श्रीशांतिनाथबिंबं प्रतिष्ठितं श्रीजिनराजसू रिभिः खरतरगच्छे ॥
ले० ८० देरीनं ० ६८ / २ पा. चिं. ॥ संवत् १६७५ वर्षे वैशाख सुदि १३ शुक्रे प्राग्वाटज्ञातिय सं० रुपजिकेन श्री— 1
० ८१ देरीन ० ९४ समेतशिखरे पादुका || श्रीअजितनाथ पादुके । संवत् १७७४ वर्षे वैशाख सुद ५ गुरौ तुलाट सा० नागजी सुत समतसा तस्य पुत्र नाहानुसा तस्य भार्या गलालवाई श्रीसुरतवास्तव्य ज्ञातिदशा ओसवाल ||
ले० ८२ देरीनं० ६७ / ३ सेमवसरणे परिकरः || संवत् १३७९ श्रीश | त्रुंजये यु... जिनकुशलसूरिभिः प्रतिष्ठतं कारितं ॥
ले० ८३ देरीनं. १२१ / १ विसतिविहरमानः ।। संवत् १५८७ वर्षे वैशाख ब्रदि ५ शनौ श्रीश्रीगुर्जरज्ञातीय... श्रावक शातल.... नरसिंघ पुत्रादिकेन भार्या पव्हि पुत्रली ..... नीयभार्या झकोर...... बिंबं का० प्र० खरतरगच्छे...... वयरसूरीनाथाय नमः ॥
ले० ८४ देरीनं० १२१/२ संवत् १५८७ वर्षे वैशाख वदि ५ शनौ मांगलज्ञातीय वृद्धशाखायां.. .... भो० मेगाई पुत्र जेठु तत्पुत्र हाईया श्रीऋषभर्बिवं का० प्र० खरतरगच्छे.. 1
********
ले० ८५ देरीनं० १२१ / ३ ॥ संवत् १५८७ वर्षे वैशाख वदि ५ दिने श्रीगोगडज्ञातीय लघुशाखायां.... हसनदेवपुत्र विमल श्री... ॥
ले० ८६ देरीनं ० ९७ / १ समवसरणे परिकरः । सं० १३३७ जेष्ट वदि ५
( २८ )
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org