SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्री शत्रुंजय गिरिवरगता लेखाः श्री अजितमाथर्बिबं श्रीजिनेश्वरसू रिशिष्यश्री जिनप्रबोधसूरिभिः प्रतिष्ठितं श्रीमुनी चंद्रसू रीवशिय.... सा नाहड़ा तत्पुत्र शा भालु.... आत्मश्रेयार्थ । शुभमस्तु । ले० ८७ देरीनं ० ९७, २ समवसरणे परिकरः ।। सं० १३७९ श्रीमत्पत्तने श्रीशांतिनाथीय चैत्ये श्रीअनंतनाथदेवस्य बिंबं श्रीजिनचंद्रसू रिशि-यैः श्रीजिनकुशलसूरिभिः प्रतिष्ठितं ॥ कारितं व्य० ब्रह्मशांति व्य० कडुक व्य० मेतुलाकेन || कारापितं ॥ खीमा सु ॥ ले० ८८ देरीनं० २२२AB पासाणचतुर्विंशतिपट्ट: ।। संवत् १४०५ वर्षे फागण वद ८ गुरावाद्येय (ह) श्रीश जयमहागिरौ श्रीपालिताणा वास्तव्यश्रीश्रीमालज्ञातीय महं० मालदेव सुत महं० सांगणेन स्वीय कुटुंबश्रय से चतुर्विंशतिजिनानां प्रतिमापट्टोयं प्रतिष्ठितं आचार्यश्रीसागरचंद्रसूरिभिः । शुभमस्तु । महं० सांगण सुत महं० महं मालदेव सुत महं० सांगण भार्या सलणदेवि । ठ० महिचंद्र श्रेयसे । बा० रामण श्रेयसे । बा० सलखणदे श्रेयसे बा० खाखी श्रेयसे । बा० लाट्ठी श्रेयसे । महं अमरी वधु० अमीदे श्रेयसे । महं० खीमा श्रेयसे । वधु० कपूरदे श्रेयसे । महं लक्षणी श्रेयसे । वधु० लक्षण श्रेयसे । महं पूनड श्रेयसे । वधु माधलदे श्रेयसे । मह० कुरा ॥ बा० विजलदे श्रेयसे । महं० मालदेव श्रेयसे । बाईहीरा श्रेयसे । महं० सुहडा श्रेयसे । बा ० सलतादे श्रेयसे । महं० भाम श्रेयसे । वा० गांगी श्रेयसे । महं० कक्का श्रेयसे । महं० सागण श्रेयसे । कयर्दियक्षमुर्ति । श्रीअच्छिपत्तामूर्तिः । श्रीवैरोट्यामुर्तिः । o ले० ८९ देरीनं० २०० आदीश्वर ( वर्तमानवचनीय सिमंधर) मूलनायकः ॥ संवत् १६७७ वर्ष मार्गर्शीषे शुक्ल ५ रवौ वृद्धशाखायां श्रीओशवालज्ञातीयअहम्मदाबाद वास्तव्य सा० येकर भार्या लाडकी सुत सा० मानसिंघाकेन भार्या कूला सुत चांपसी प्रमुख कुटुंबयुतेन स्वश्रेयसे श्रीआदिनाथस्वामिबिंबं कारित प्रतिष्ठितं च तपागच्छे भट्टारक श्री हेमविमलसूरि तत्पट्टालंकारभ० श्रीआनंदविमलसू रि-तत्पट्टथुरा - रंघर घुभ० श्रीविजयदानस् रि-तत्पट्टपूर्वाचलकमलबांधवस्वदेशनाप्रतिवोधित—महामहीपतिविनिर्मित पण्मासिकसर्वजीवाभयप्रदानप्रवर्तन - श्रीशत्रुंजयजी - जीयादिकरनिवर्तनादिजनित - जाग्रत जिनशासनप्रभाव भ० श्रीहीरविजयसु रि-तत्पट्टपद्मपद्मिनीपतिस्ववचनरचनाचातुरिचमत्कृत महाराजाधिराजप्रदत्तसर्वदा गोबली वृर्दमही षिवथ - निवर्तनाद्विस्फुरमानमोदितास्तोक लोकसंतति .... विजयदेवसू रि...... 1 ले० ९० देरीनं० २२३ ॥ .... जयेष्ठमुदि ८ शुक्रे .... करसीदेन श्रीऋषभर्बिवं (२९) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005298
Book TitleShatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Original Sutra AuthorN/A
AuthorKanchansagarsuri
PublisherAgamoddharak Granthmala
Publication Year1982
Total Pages548
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy