Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 467
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् ले० १३१ सहस्त्रकुटम् (पांडवानां मंदिरपृष्ठभागस्थिते सव्यभागे लेखः) ॥ संवत् १८६० ना वर्षे वैशाख सुदि ५ सोमे श्रीअंचलगच्छेशपुज्य-भट्टार० श्री १०८ श्री श्री श्री पुण्यसागरसू रिभिः । नेवारे श्रीश्रीमालज्ञातीय शा० भाईसाजी तत् पुत्र शा० लालाभाई तत् पुत्र डाह्याभाईकेन सहस्त्रकुजिनवि कारापितं श्रीतपागच्छे श्रीविजयजिनेंद्रसू रिभिः प्रतिष्ठितं । ले० १३२ सरुस्त्रकुटम् (पां. म०पृ० सव्वेतरभागे लेखः) । संवत् १८६० ना वर्ष वैशाख सुदि ५ सोमे श्रीअंचलगच्छेश श्रीसूरति....श्रीश्रीमालीज्ञातिय शा० भाईसाजी तत्पुत्रलालभाई तत्पुत्रडाहाभाई तत्पुनझुंबचंदभाई श्रीसहस्रकुटजिनबिंबं कारापितं श्रीतपागच्छे श्रीविजयजिनेंद्रसू रिभिः प्रतिष्ठितं । श्रीगोहल श्रीउनडजीने वारे ॥ सही ॥ ले० १३३ बृहटके देरीनं० ४२ लेखः ॥ ॐ नमः ॥ संवत् १६२० वर्षे वैशाखसुदि ५ दिने गधारवास्तव्य-श्रीकपोलज्ञातीय । शाहश्रीज(का)वाविव भार्या वाई कमाति सुत शाह लखा शाह लालजी प्रमुखस्व कुटुवेन युतः श्रीशांतिनाथदेवकुलिका कारापिता श्रीतपागच्छे श्रीविजयदानसू रिप्रसादात् ॥ ॥ श्री ॥ श्री ॥ ले० १३४ दादाया मंदिरोत्तरद्वारे लेखः ॥ संवत् १९४० (?) वर्षे फागण सुदि ...ने दोसी शालग भार्या बाई ...दोसी श्रीहंस भार्याबाई...साकु बाई रंगाई दोसी वछीआ भार्या बाई अमुलकदे दोसी...मो भार्या बाई खीमादि दोसी...भार्जा बाई सरी आदि श्रीआदिश्वरनी चोकी वे डाबी बाजुनी कारापितं ॥ शुभं भवतु ॥ ले० १३५ विमलवसही देरीनं० ५५६/१ श्रावकश्राविके ॥ संवत् १३७१ वर्षे माहसुदि १४ सोमे उपकेशज्ञातीय शा० खेमा....णम ठ० कुक्षीसंभवेन संघपति आशाधरानुजेन शा० लणसींहाग्रजेन संधपति शा० घा....पुत्र सा० सहजपाल शा० साहणपाल शा० सामंत शा० समरसींह शा० सांगण सा० सोमे पुत्रपोत्रादि कुटुंब समुदायोपेतेन निजमू ति ॥ भा० वीसल पुत्री संघ० भोलीमू तिः सहिता । यावत् वोमनि चंद्राको यावत् मेरु महितले मूर्तिद्वयमिदं नंदतानंदशोः ॥ शुभमस्तु । ले० १३६ विमलवसही, देरीनं० ५५६/२ लेखः ॥ श्री ॥ ५० ॥ संवत् १८६० ना वर्षे महासुदि १३ दिने देरासर कराव्युं छे, श्रीअमदावादना पारेकाग्रे नानामाणेकचंद Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548