Book Title: Shatrunjaya Giriraj Darshan ane Shilp Sthapatya kalama Shatrunjay
Author(s): Kanchansagarsuri
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 446
________________ श्रीशश्रृंजयगिरिवरगता लेखाः एवं स्वतन्त्र युक्ताभ्या-मनल्पोत्सवपूर्वकम् ॥ साहि श्रीवर्द्धमान–श्रीपद्मसीभ्यां प्रथादरात् ॥ २२ ॥ प्रागुकते वत्सरे रम्ये माधवाञ्जुन-पक्षकै ॥ रोहिणीभर्तृतीयायां बुधवासरसंयुजि ॥ २३ ॥ श्रीशांतिनाथमुख्यानां, जिनाना चतुरुत्तरा । द्विशतीप्रतिमा हृद्या भारिताश्च प्रतिष्ठिताः ॥ २४ ॥ युग्मम् ॥ पुनर्निजबहुद्रव्यसफलीकरणकृते । श्रीनव्यनगरेऽकारि प्रासादः शैल्य-सनिभः ॥ २५ ॥ द्वासप्तति जिनौकोभिर्वेष्टितश्च चतुर्मुखैः । कैलासपर्वतोत्तंगै-रष्टाभिः शोभितोऽभितः ॥ २६ ॥ युग्मम् ॥ साहि-श्रीपद्मसिंहेनाऽकारि शत्रुजयोपरि ॥ उतुंगतोरणः श्रीमान् प्रासादः शिखरोन्नतः २७ ॥ यं दृष्ट्वा भविकाः सर्वे चिंतयंति स्वचेतसि । उच्चभूतः किमेषोऽद्रि-दृश्यतेऽभ्रलिहो यतः ॥ २८ ॥ येन श्रीतीथराजोऽयं, राजते सावतंसकः । प्रतिमाः स्थापितास्तत्र. श्रीश्रेयांसमुखाऽर्हताम् ॥ २९ ॥ ___ तथाच-संवत् १६७६ वर्षे फाल्गुनसितद्वितीयायां तिथौ दैत्यगुरुवासरे रेवतीनक्षत्रे श्रीमतो नव्यनगरात् साहिश्रीपद्मसीकेन श्रीभरतचक्रवर्तिनिर्मित-संघसदृशं महासंघ कृत्वा श्रीअंचलगणाधीश्वर–भट्टारकपुरंदर-युगप्रधान-पूज्यराज श्रीपूश्री कल्याणसागरसूरीश्वरैः सार्द्ध श्रीविमलगिरितीर्थवरे समेत्य स्वयं कारित श्रीशत्रुजयगिरिशिर-प्रासादे समहोत्सवं श्रीश्रेयांसप्रमुखजिनेश्वराणां संति बिंबानि स्थापितानि ॥ सद्भिः पूज्यमानानि चिरं नंदतु ॥ ____ यावद्विभाकर-निशाकर-भूधरा---रत्नाकर-ध्रवधराः किल जाग्रतीह । श्रेयांसनाथजिनमंदिरमत्र तावन् नंदत्वनेक-भाविकौघ-निषेव्यमानम् ॥१॥ वाचक श्रीविनयचंद्रगणिनां शिष्यः मु० देवसागरेण विहिता प्रशस्तिः ॥ ले० २० देरीनं ८४९/८२ ॥ सवत् १६७५ वर्षे वैशाख शुदि १३ तिथौ शुक्रवारे श्रीमदंचलगच्छाधिराजपूज्यश्रीधर्मम् तिसू रि-तत्पट्टालंकारसू रि-प्रधाने युगप्रधानपूज्यश्रीकल्याणसागरसू रिविजयराज्ये श्रीश्रीमालीज्ञातीय-अहमदावादवास्तव्य साह भवान भार्या राजलदे पुत्र साह खीमजी रुपजी द्वाभ्यामेका देहरी कारापिता विमलाचले चतुमुखे ॥ ले० २१ देरीनं० नास्ति ॥ संवत् १६७५ सित १३ शुक्रे सुरताणनूरदीजहांगीरसवाईविजयिराज्ये श्रीराजनगरवास्तव्य-प्राग्वाटज्ञातीय से० देवराज भार्या रुडी पुत्र से० गोपाल भार्या राजू सुत सं० साईआ भार्या नाकू पुत्र सं० नाथा भार्या नारिंगदे पुत्ररत्न सं० सूरजीकेन भार्या सुखमादे पुत्रायित इंद्रजी साहितेन श्रीशांतिनाथबिंबं कारित प्रतिष्ठितं च श्रीबृहत्खरतरगच्छाधिराज-श्रीअकबरपातसाहिभूपालप्रदत्तषाण्मासिकाभयदान-तत्प्रदत्तयुगप्रधान Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548