Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 363
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || १०४॥ ।। १०५ ॥ ॥ १०६ ॥ ॥ १०७॥ लोकप्रतीतिदुष्टोपि मनुष्याऽस्थि न दुष्यति । प्राण्यङ्गत्वाद्यथा शङ्खः शुक्तिका वा त्वयेष्यते माता वन्ध्या मदीयेति स्ववाक्येन निराकृतः । निग्रहस्थानमेतद्धि हेत्वाभासादि दर्शितम् प्रतिज्ञा ह्यग्निरत्रेति धूमाद्धेतुरुदाहतः । यत्र धूमोस्ति तत्राग्नि: क्वचिद्देशे यथा तव धूमश्चात्रोपनयनं निगमो वह्रिरित्यतः । पञ्चानां शुद्धयो वाच्याः पक्षहेत्वादिदोषहाः पक्षोऽनिराकृत:कार्यो हेत्वाभासास्ततोऽपरे । दृष्टान्ते दूषणोक्तेश्च तच्छुद्धिः किं न कीर्तिता अधिकारोपसंहार: शास्त्रे यदि च सम्मतः । हेतोः कृतान्वयस्यैनं कथं नेच्छन्ति वादिनः क्षणिकत्वे यदा साध्ये विवादोऽवयवाश्रितः । निग्रहस्थानमासक्तं प्रमेयान्तरसङ्गतेः किं दुरुपनीतं नैवैतत्पक्षधर्मत्वसिद्धितः। प्रमाणफलव्याजेन निगमनं किं न वो मतम् प्रतिज्ञातार्थसंसिद्धिः शुद्धिनिगमगोचरा । दशावयमेवं तु वाक्यमिच्छन्ति तद्विदः ॥ १०८॥ ॥ १०९ ॥ !! ११० ॥ ॥ १११ ॥ ॥ ११२॥ ॥ ११३ ॥ हेतुरेव क्वचिद्वाच्य इत्यादि गदितं पुरः शब्दादसनिकृष्टयर्थप्रतिपत्तिः प्रमा परा । सर्वविद्वीतरागोक्तः सोपि तस्या निबन्धनम् दानादेरविनाभावः स्वर्गाद्यर्थेन केन वः । चक्षुरादिधियो वृत्तिनैवातीन्द्रियगोचरा ॥ ११४ ॥ ॥ ११५ ॥ 3५४ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442