Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 421
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १२८८ ॥ तुष्यन्ति सदनुष्ठाने, प्रीयन्ते गुरुदर्शने। हृष्यन्त्यर्थोपलम्भेषु, व्रतभङ्गं द्विषन्ति च ॥ १२८४॥ आचारलोपे क्रुध्यन्ति, रुष्यन्त्यागमशत्रुषु । माद्यन्ति निर्जरोद्धर्षेऽहंकुर्वन्ति प्रतिश्रुते ॥ १२८५ ।। स्मयन्ते चोपसर्गेभ्योऽवष्टभ्नन्ति परीषहान् । निगृह्णन्त्यागमावज्ञां, वञ्चयन्तीन्द्रियव्रजम् ॥ १२८६ ।। कामचेष्टां जुगुप्सन्ते, प्रक्षुभ्यन्ति भवभ्रमात् । रमन्ते निर्वृतेर्मार्गे, हसन्ति सुखशीलताम् ॥ १२८७ ॥ उद्विजन्ते श्लाथाचाराच्छोचन्ति प्राच्यदुष्कृतम् । गर्हन्ते स्खलितं शीले, निन्दन्ति भवसंभ्रमम् इत्यादिमोहकार्याणि, दृश्यन्ते खल्वमीष्वपि । भवता तत्कथं प्रोक्ता, मोहाद्यैरुज्झिता अमी (सप्तभिः कुलकम्)।। १२८९ ॥ विमर्शेनोदितं वत्स !, ज्ञेया मोहादयो ह्यमी। मुनीनां बान्धवाः शस्ता, अप्रशस्ताः पुनद्विषः ॥१२९० ॥ शस्तैरौदयिकैर्भावैः, क्षायोपशमिकैरिव । नीयन्ते मुनयो ह्यूर्ध्वमप्रशस्तैरधः पुनः ।। १२९१ ॥ तदमी सज्जना जैना, वर्तन्ते बन्धुभिर्युताः । शत्रुभिः सर्वथा त्यक्ताः, सर्वकल्याणभाजिनः ।। १२९२ ॥ अयं चित्तसमाधानो, मण्डप: पापखण्डनः । भवप्रपञ्चो भात्यस्मिन्, ज्वलज्ज्वलनसन्निभः ॥ १२९३॥ भस्मीभवत्यविद्याऽस्मिन्, ज्ञानोद्योतो विजृम्भते । छिद्यते कर्मणां ग्रन्थिमनोमुद्रा विभिद्यते ॥ १२९४ ॥ एषा निःस्पृहता नाम्नी, वेदिकाऽस्या निरीक्षणात् । नरेन्द्राणां, सुरेन्द्राणामपि भूतिर्न रोचते ॥ १२९५ ।। ૪૧૨ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442