Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मृतिरायुपस्यास्तसमयेन प्रयोजिता । विषाग्निशस्त्रपानीयगिरिपाताद्यपेक्षिणी
॥ ११०४॥ हरत्युच्छासनिःश्वासं, चेष्टां भाषां च चेतनाम् । क्षणेन देहिनामेषा, वीर्यमस्या वदन्त्यदः
।। ११०५ ॥ इयं न वीर्यवत्येका परिवारमपेक्षते । इन्द्रोपेन्द्रादयोऽप्यस्याः, कम्पन्ते नाममात्रतः ॥ ११०६ ॥ भार्यामायुर्नपस्यैषा, जीविकां स्थितिदायिनीम्। हत्वा स्वस्थानतोऽन्यत्र, जनान्नयति लीलया ॥ ११०७ ॥
अस्ति पापोदयो वत्स!, सेनानीर्मूलभूपतेः । तेनैषा खलता वत्स ! नियुक्ता भवचकके ।। ११०८ ॥ बाह्यं निमित्तमप्यस्या, विद्यते खलसंगमः । पापोदयोद्भवः सोऽपि, विज्ञेयः परमार्थतः ॥ ११०९ ।। शाठ्यपैशुन्यदौःशील्यमित्रद्रोहकृतघ्नताः । मर्मोद्घट्टनवैयात्यनैर्लज्ज्यमदमत्सरा:
॥ १११० ॥ गुरुविप्लवरोषाद्याः, खलतापरिचारकाः । एतद्युताऽङ्गिनां चेतो, मनातीयं स्ववीर्यतः (युग्मम्) ॥ ११११ ।। इयं पुण्योदयाख्येन, सेनान्या मूलभूपतेः । नियोजितं द्वितीयेन, हन्ति सौजन्यपूरुषम्
॥ १११२॥ गाम्भीर्यप्रश्रयस्थैर्यदाक्षिण्यादिपदातिभिः । युतं लोके च कुर्वाणं, सद्विश्रम्भसुखासिकाम् (युग्मम्) ॥ १११३ ॥ खादन्तो वर्गमात्मीयं, खलतानिहता जनाः । बध्नन्ति परनिन्दास्थि, गले नीचा शुनोऽपि हि || १११४॥ संतोषकृतवृत्तीनां, सतां प्रत्यर्थिन: खलाः । वानेयतृणवृत्तीनां, मृगाणामिव लुब्धकाः
॥१११५ ॥
૪૦૫
For Private And Personal Use Only

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442