Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३८० ॥
।। ३८१ ॥
॥ ३८२ ॥
।। ३८३ ॥
।। ३८४ ।।
॥ ३८५ ॥
गेहे चापश्यतश्चैत्रं प्रमाणं तस्य जीवने । नैव चार्वाग्दृशः किञ्चिद्बहिर्भावस्ततः कथम् गेहाभावोऽविनाभूतो जीवतोऽन्यत्र संस्थितेः । अनुमानादिदं सिद्धं कार्थापत्तिरिहापरा प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता प्रमाभावाच्च वस्तूनामभावः सम्प्रतीयते । चतुर्द्धा च विभक्तोऽसौ प्रागभावादिभेदतः न च स्याद् व्यवहारोऽयं कारणादिविभेदतः । प्रागभावादिभेदेन नाभावो भिद्यते यदि क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् गवि योऽश्वाद्यभावश्च सोऽन्योन्याभाव उच्यते । शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता। कार्यादीनामभावः को योऽभावः कारणादितः यद्वानुवृत्तव्यावृत्तबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्गवादिवद्वस्तु प्रमेयत्वाच्च गम्यताम् उच्यते पर्युदासोऽयं प्रसज्यो वा मतस्तव। स्वापमूर्छाद्यवस्थासु नार्थाभावोऽस्ति नान्तिमः पिशाचादेरभावोपि भूतलज्ञानवेदने । अथैकज्ञानसंसर्गि वस्तुज्ञानं तदिष्यते
।। ३८६॥
।। ३८७ ॥
॥ ३८८ ॥
॥ ३८९ ॥
।। ३९० ॥
॥ ३९१ ।।
3७७
For Private And Personal Use Only

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442