Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 399
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org आकष्टुं मुग्धमीनान्वडिशपिशितवद् बिम्बमादर्श्य जैन, तन्नाम्ना रम्यरूपानपवरकमठान् स्वेष्टसिद्धयै विधाप्य । Acharya Shri Kailassagarsuri Gyanmandir ॥ २३ ॥ यात्रास्नात्राद्युपायैर्नमसितक-निशाजागरादिश्छलैश्च, श्रद्धालुर्नाम जैनैश्छलित इव शठैर्वञ्च्यते हा !! जनोऽयम् ॥ २१ ॥ सर्वत्रास्थगिताश्रवाः स्वविषयव्यासक्तसर्वेन्द्रियाः, वल्गद्गौरवचण्डदण्डतुरगाः पुष्यत्कषायोरगाः । सर्वाकृत्यकृतोऽपि कष्टमधुनान्त्याश्चर्यराजाश्रिताः, स्थित्वा सन्मुनिमूर्द्धसूद्धतधियः तुष्यन्ति पुष्यन्ति च सर्वारम्भपरिग्रहस्य गृहिणोप्येकाशनाद्येकदा, प्रत्याख्याय न रक्षतो हृदि भवेत्तीव्रोऽनुतापस्तदा ।, षट्कृत्वस्त्रिविधं त्रिधेत्यनुदिनं प्रोच्यापि भञ्जन्ति ये, तेषां तु क्व तपः क्व सत्यवचनं क्व ज्ञानिता क्व व्रतम् देवार्थव्ययतो यथारुचिकृते सर्वर्तुरम्ये मठे, नित्यस्था: शुचिपट्टतूलिशयनाः सद्गदिकाद्यासना: । सारम्भाः सपरिग्रहाः सविषयाः सेर्ष्याः सकांक्षा: सदा, साधुव्याजविटा अहो !! सितपटयः कष्टं चरन्ति व्रतम् इत्याद्युद्धतसोपहासवचसः स्युः प्रेक्ष्य लोकाः स्थिति, श्रुत्वान्येऽभिमुखा अपि श्रुतपथाद्वैमुख्यमातन्वते । मिथ्योक्त्या सुदृशोऽपि बिभ्रति मनः सन्देहदोलाचलं, येषां ते ननु सर्वथा जिनपथप्रत्यर्थिनोऽमी ततः सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयैः, सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुषां दौरात्म्येन निजघ्नुषां जिनपथं वाचैष सेत्यूचुषाम् 300 For Private And Personal Use Only ॥ २२ ॥ ॥ २४ ॥ ।। २५ ।। ॥ २६ ॥

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442