Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 398
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षुत्क्षामः किल कोऽपि रङ्कशिशुकः प्रव्रज्य चैत्ये क्वचित्, कृत्वा कञ्चन पक्षमक्षतकलिः प्राप्तस्तदाचार्यकम् । चित्रं चैत्यगृहे गृहीयति निजे गच्छे कुटुम्बीयति, स्वं शक्रीयति बालिशीयति बुधान् विश्वं वराकीयति ॥१५॥ यैर्जातो न च वर्द्धितो न च न च क्रीतोऽधमर्णो न च, प्राग्दृष्टो न च बान्धवो न च न च प्रेयाण्ण च प्रीणितः । तैरेवात्यधमाधमैः कृतमुनिव्याजैर्बलाद्वाह्यते, नस्योऽतः पशुवज्जनोयमनिशं नीराजकं हा !! जगत् ॥१६ ॥ कि दिङ्मोहमिताः किमन्धबधिराः किं योगचूर्णीकृताः, किं दैवोपहताः किमङ्ग ! ठगिताः किं वा ग्रहावेशिताः । कृत्वा मूर्जि पदं श्रुतस्य यदमी दृष्टोरुदोषा अपि, व्यावृत्ति कुपथाज्जडा न दधतेऽसूयन्ति चैतत्कृते ॥ १७॥ इष्टावाप्ति तुष्ट-विट-नट-भट-चेटक-पेटकाकुलं, निधुवनविधिनिबद्धदोहदनरनारीनिकरसकुलम् । राग-द्वेष - मत्सरेणूंघनमघपङ्केऽथ निमज्जनं, जनयत्येव मूढजनविहितमविधिना जैनमज्जनम् जिनमतविमुखविहितमहिताय न मज्जनमेव केवलं, किन्तु तपश्चरित्रदानाद्यपि जनयति न खलु शिवफलम् । अविधिविधिकमाज्जिनाज्ञापि ह्यशुभशुभाय जायते, किं पुनरिति विडम्बनैवाहित-हेतुर्न प्रतायते जिनगृह-जिनबिम्बं जिनपूजन - जिनयात्रादिविधिकृतं , दान-तपोव्रतादि गुरुभक्तिश्रुतपठनादि चादृतम् । स्यादिह कुमत-कुगुरु-कुग्राह-कुबोध कुदेशनांशतः, स्फुटमनभिमतकारि वरभोजनमिव विषलवनिवेशतः ॥ २० ॥ ।। १८ ॥ ॥ १९ ॥ 306 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442