Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 396
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दाक्षिण्यीति दमीति नीतिभृदिति स्थैर्यीति धैर्यौति सद्धर्मार्थीति विवेकवानिति सुधीरित्युच्यसे त्वं मया इह किल कलिकालव्यालवक्त्रान्तरालस्थितिजुषि गततत्त्वप्रीतिनीतिप्रचारे । प्रसरदनवबोधप्रस्फुरत्कापथौघस्थगितसुगतिसर्गे सम्प्रति प्राणिवर्गे प्रोत्सद् भस्मराशिग्रहसखदशमाश्चर्य साम्राज्यपुष्यन्, मिथ्यात्वध्वान्तरुद्धे जगति विरलतां याति जैनेन्द्रमार्गे । संक्लिष्टद्विष्टमूढप्रखलजडजनाम्नायरक्तैर्जिनोक्तिप्रत्यर्थी साधुवेषैर्विषयिभिरभितः सोयमप्रार्थि पन्थाः यौशिकभोजनं जिनगृहे वासो वसत्यक्षमा, स्वीकारोर्थगृहस्थचैत्यसदनेष्वप्रेक्षिताद्यासनम् । सावद्याचरितादरः श्रुतपथावज्ञा गुणिद्वेषधीः, धर्मः कर्महरोऽत्र चेत्पथि भवेन् मेरुस्तदाब्धौ तरेत् षट्कायान् उपमृद्य निर्दयमृषीनाधाय यत् साधितं, शास्त्रेषु प्रतिषिध्यते यदसकृत् निस्त्रिशताधायि यत् । गोमांसाद्युपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यधस्तत् को नाम जिघत्सतीह सघृणः सङ्घादिभक्तं विदन् गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुञ्जन्मृदङ्गप्रेत्पुष्पत्र गुद्यन्मृगमदलसदुल्लोचचञ्चज्जनौघे । देवद्रव्योपभोगध्रुवमठपतिताशातनाभ्यस्त्रसन्तः, सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽर्हन्मतज्ञा वसन्ति साक्षाज्जिनैर्गणधरैश्च निषेवितोत्ता, निस्सङ्गताग्रिमपदं मुनिपुङ्गवानाम् । शय्यातरोक्तिमनगारपदं च जानन् विद्वेष्टिकः परगृहे वसतिं सकर्ण: ॥ ८ ॥ ॥ ७ ॥ ३८७ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ २ ॥ ॥ ३ ॥ 118 11 ॥ ५ ॥ ॥ ६ ॥

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442