Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 385
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३६८ ॥ ॥ ३६९ ॥ ॥ ३७०॥ ।। ३७१ ॥ ।। ३७२ ॥ ।। ३७३ ॥ तादात्म्यं न च भेदेन कार्यता न सहोद्भवात् । द्रव्ययोरेव संयोगः समवायो नानवस्थितेः अभेदे शक्तिमानेव प्रत्यक्षेण स निश्चितः । भेदाभेदेपि ते दोषा न चास्मास्वपि तत्समम् पिण्डदानक्रिया यस्मादनिष्टा जैनवादिनाम् । शक्ते: पिण्डे कथं तृप्ति लभन्ते पितरस्तव यवैज़हितिलैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं तृप्यन्ते पितरो विधिवन्नृणाम् इत्यादि गदितं यस्मादानर्थक्यं प्रपद्यते। प्रत्यक्षाधिगते शक्ते कार्थापत्तिरिहापरा सत्यं श्रोत्रादयो नाक्षाः शब्दज्ञानं न सर्वदा । निमित्तान्तरसापेक्षा कार्यात्तेषामतो गति: गन्तुः शक्तिर्न काप्यन्या पुरस्तादुपपादितम् । नानुमापूर्विका तस्मादापत्तिरिहोचिता पीनत्वं भोजने दृष्टं तदभावे न जातुचित् । दिवाभोजनवैकल्ये पीनोयं रात्रिभुक्तिमान् दिवा न भुङ्क्त इत्यत्र रागिणो वचनं प्रमा । केनेष्टा भवता हन्त वेदे तद्वन्न किं मतम् उपमायाः प्रमाणत्वे त्वर्थापत्तेर्निवारिते । तत्पूविके कथं स्यातामर्थापत्ती ततो ननु प्रत्यक्षादिधियां ग्राह्ये भावे तद्ग्रहशक्तिता। संख्यातिरेकिणी तस्याः षट्प्रकारा मुधोदिता शब्दादर्थप्रतीतौ च काऽपरा शक्तिरिष्यते । अभावोपि प्रमा नेति तत्पूर्वापि ततो न सा ॥ ३७४ ॥ ॥ ३७५ ॥ ॥ ३७६ ॥ ।। ३७७॥ ।। ३७८ ॥ ॥ ३७९ ॥ 305 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442