Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १० ॥
| १२ ॥
ज्ञानादीन्युपचारसाध्यशुचितानीष्टप्रदाऽनिष्टहृद्भावानीति तव प्रणीतसमये दृष्ट्वापि वाऽपेतदृग् । ज्ञानाऽऽचारहितोपचारमुपधानादीप्सिताऽसाधनं, विद्वानेतदिति प्रभो ! प्रभुपुरः किं नो व्रजेन्निग्रहम् पावित्र्येण विवर्जितेति रमणी नाऽर्हत्सपर्योचिता, मत्वा तां प्रतिषिद्धवान्किमु न च ज्ञानादिसम्पद्ग्रहम् । कादाचित्कमशौचमन्यसदृशं न ज्ञातवानज्ञराट्, दुर्जेयस्त्वरयाऽरिरेष भगवन् ! सम्प्रत्यमीषां नृणाम् ॥११॥ वृद्धौ मासतिथी प्रमाणमथवा ते न प्रमाणं किमु, ब्रूहीत्येवमुदीरितः प्रतिवचोऽशक्तः कुकर्माऽरिजित् ! । वाचाऽऽज्ञाविमुखः प्रसिद्धिमगमत् श्रीवार्षिके पर्वणि, प्राप्तानन्द इव स्मितं च कुरुते कृत्वा हि तत् श्रावणे प्रायश्चित्तकृतिः प्रतिक्रमणसत्कृत्यं द्विशः प्रत्यहं, प्रज्ञप्तं भगवंस्त्वया तदधिकं कुर्वीत कः काम्यधीः । तदृष्टान्तमुखेन संवरमयं सामायिकादीव यत्, पर्वस्वेव नु पौषधं नियमयन्नस्ति त्वदाज्ञाबहिः ॥ १३॥ ईयाँ सामयिके सुचित्तजननीमन्ते प्रतिकामयन्, सद्बीजाङ्कुरितक्षमामिव हलेनोल्लेखयनल्पधीः दोषापौषधिनोऽन्त्ययामसमये सामायिकं शिक्षयन्, दक्षंमन्यजनः कथं कथय मां स्वामिस्त्वदाज्ञापर: ॥ १४ ॥ आयुःपर्यवसायिपञ्चयमवत् त्रिदण्डकोच्चारणं, सम्यक् सामयिके जनेति मतिकृन्नो नन्दिपूर्वं तथा। प्रत्याख्यानविधावुभे इति विभो ! स्यात् सोऽनुकम्प्यः कथं ? तद्यदेव ! दिवाकरद्युतिततिः कुर्वीत किं पेचकम् ॥ १५ ॥
3८१
For Private And Personal Use Only

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442