Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 389
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४ ॥ ॥६॥ स्वामिन् सम्प्रति तेऽपि बहुशस्तत्र प्रसिद्धा दश, शेषाः किञ्चिदकिञ्चिदेतदितरे त्वद्बोधबोध्याश्च ते। नामग्राहनिरूपिता हितममी तीर्थस्य ते स्युस्ततः, प्रीतिर्गाढतरेप्सिता च सततं स्यादावयोस्तत् शृणु श्रीमद्विक्रमतोऽङ्करामरजनीट्वर्षे वशामुक्त्यवाक् राकाङ्कोऽङ्कतिथीन्दुके युगनभोर्के स्त्रीजिना द्विषन्, विश्वारर्केऽम्बरपल्लव:षडनलार्के व्यर्द्धराकाग्रही श्रीमच्छासनदेवतास्तुतिरिपुः खाक्षद्विचन्द्रे पुनः अष्टाभ्रेष्ववनौ जिनप्रतिमया स्पर्धी पुनः साधुभियुग्माङ्गेष्ववनौ च सङ्करमतियोमाश्वबाणावनौ । बिम्बार्चाद्विमुखो द्विवाजिशरभूवर्षे बभूवाधमः, सर्वेऽप्येवमिमे दशापि विदिश:स्वीयाऽऽग्रहाद् दुर्ग्रहात् स्त्रीनिर्वाणनिराकृतौ च सिचयावृत्यङ्गतालिङ्गता, द्वारं तत्कलकेवलानुदयता चेति प्रतिज्ञावतः । तस्मादेव मतिश्रुते कथमिति स्यातां सवस्त्रस्य मे, प्रज्ञाशून्यहृदस्ततस्तदरुचेर्मानान्न ते मान्यता मन्वानोऽपि जिनेशि तैजसतनुं नाहारहेतुस्थिति, धर्माराधनसाधनान्यपि मुधा बुद्ध्या परित्याजयन् । देहं प्रत्युत पालयन्निति विसंवादाद्यवित्सर्ववित् ! निर्वाच्यं च निदर्शयन् कुलवधूस्तेऽरिवरं चेष्टते पक्ष: पञ्चदशोमवाप्य सकलीस्यात्तत्र तत्पाक्षिकं, युक्तं चेति विकल्प्य कल्पनपर: कुहादिकक्षाश्रितः । ही सांवत्सरिकादिवज्जिनपते ! सङ्केतमुन्मूलयन्, भूतेष्टादिन एव पाक्षिकरवस्याऽरातिरेषः स्फुटम् ॥७॥ ॥८ ॥ 300 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442