Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 380
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विश्वव्यापी न वाध्यक्षान्नाकर्त्ता नाप्यचेतनः । एको नाभौ न चाङ्गुष्ठपर्वमात्रो न सूक्ष्मकः तत्पूर्वकमनुमानं स्वातन्त्र्ये न प्रमा तथा । अन्योन्याश्रयदोषोप तच्चेत्तत्पूर्वकं मतम् तस्मादागमगम्योयं विभागः परिकल्पितः । परैर्मुधा यतो नैव सर्वज्ञजिनभाषित: तद्गदितेन ये भावाः शिष्यस्तेषु न युज्यते । प्रमाणव्याहतिर्यद्वदेषु पक्षेषु दृश्यते यदि प्रत्यक्षगम्यश्च सत्यतः पुरुषो भवेत् । तत् किमर्थं विवादोऽयं तत्सत्तादौ प्रवर्त्तते इष्टघाति निराधारमन्वयेन विवर्जितम् । प्रमाणमस्य संसिद्धौ विशेषेषु विशेषतः निर्युक्तौ साधनं यच्च जीवसंसिद्धये कृतम् । तद्वा इष्टघातादिदोषो जल्पेऽनुषज्यते तस्माच्च निग्रहस्थानं शासनस्य पराभवः । तस्मादतीन्द्रियार्थानां वचनमेव प्रमा परा चिद्रूपता मनस्कारादाकारो नानिमित्तकः । नाविद्यालम्बनं बुद्धेस्तत्त्वज्ञेऽभेदिनी मतिः विषयाधिगतिश्चात्र प्रमाणफलमिष्यते । एतान्येव प्रमाणानि नापरं विषयादृते अयमेवेति यो ह्येष भावे भवति निर्णयः । नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते गां दृष्ट्वाऽयमरण्येऽन्यं गवयमीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्त्तुलकण्ठकम् ३७१ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३०८ ॥ ॥ ३०९ ॥ ।। ३१० ।। ॥ ३११ ॥ ॥ ३१२ ॥ ॥ ३१३ ॥ ॥ ३१४ ॥ ॥ ३१५ ॥ ॥ ३१६ ॥ ॥ ३१७ ॥ ॥ ३१८ ॥ ॥ ३१९ ॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442