Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 378
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इत्यादि गदितं पूर्वं तद्दोषाणामपाकृतेः । तत्र तत्रैव चोक्तानामभावापत्तित: स्फुटम् युगपत्परिपाट्या वा सर्वं वैकस्वभावतः । जानन्यथाप्रधानं वा शक्त्या वेष्येत सर्ववित् नानारूपसमाकारमेकं चेतः कथं नु ते । अनाकारे व्यवस्था तु नियतार्थे कथं तव भाव्यर्थानामनन्तत्वान्न कमोऽप्युपपद्यते । जात्याश्रयं च विज्ञानमस्मदादेर्न किं मतम् यथा प्रधानमन्येपि राजादीचं विदन्ति हि । सर्वज्ञतायामेवं तु स्युः सर्वज्ञास्तवाखिला : एकदैकमनेकार्थं वेत्ति स्याद्वादवादिनः । क्रमभाव्यक्षरोल्लेखिविकल्प इव मे मनः यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः । निहन्तुं हेतवः शक्ता: को नु तं कल्पयिष्यति एवं ज्ञेयप्रमेयत्ववस्तुसत्त्वादि यत्परैः । साधनं तदसिद्धादिदोषदुष्टमुदाहृतम् सर्वज्ञे सति युज्येते युगपत् क्रमशोपि वा । तस्य ज्ञानं विजानाति भावान्विश्वगतानिति सिद्धे तवापि चैतस्मिन् प्रेरणापि समा तव । न सिद्ध: किं विकल्पेन प्रेरणा तां विना शृणु एतदत्रोदितं पूर्वं नैव चातोऽपरा प्रमा । दानादेरविनाभावग्राहिकेति निवेदितम् वेदस्यासत्त्वतो नैव तस्मादर्थविनिश्चयः । प्रत्यक्षादेरिहावृत्तिः पुरस्तादुपपादिता 39C For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २८४ ॥ ॥ २८५ ॥ ॥ २८६ ॥ ॥ २८७ ॥ ॥ २८८ ॥ ॥ २८९ ॥ ॥ २९० ॥ २९१ ॥ ।। २९२ ।। ॥ २९३ ॥ ॥ २९४ ॥ ।। २९५ ॥

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442