Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 377
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकं जानन् समस्तानि सर्वं जानंस्तथैककम् । ततश्च निष्फलारम्भः केन तत्साधने हि नः क्षायोपशमिका भावाः क्षयमायान्ति कुत्रचित् । क्षायोपशमिकाश्चैता विज्ञानावृतयः स्फुटम् सन्दिग्धेपि च धर्मज्ञे भव्यजन्तोर्न कर्कशः । अधिक्षेपस्य दायिन्यो वाचः पाप यथा तव इन्दियार्थोपभोगश्च नानक्षेणेति शासितम् । स्वप्नेन चाप्यनक्षेण तवापि रससंविदः देवोत्तमत्रयं त्वं वा सर्वज्ञं कथमिच्छसि । साधनं तत्किमन्यत्र व्याघातं प्रतिपद्यते उपदेशो हि बुद्धादेरित्यादि विफलं वचः । त्रयेप्यस्य समानत्वात् को विशेषोऽपरत्र वः एकतः सर्वपापानि मद्यं मासं च एकत: । इत्यादि गदितं मोहान्नारदादिभिरञ्जसा यथा यथाऽपनीयन्ते ज्ञानावरणमस्य तु । तथा तथा च संवित्तौ विशेषः सम्प्रतीयते यच्चापचीयमानं तु सर्वथाऽप्यपचीयते । नारकादेर्यथैवायुः सर्वथैवापचीयते ज्ञस्वभावे स्वतः पुंसि तारतम्यविशेषतः । तपसापचयो दृष्टो ज्ञानावृतिषु कश्चन अबन्धयोगमापत्रे सर्वथाऽपचयो मतः । साक्षात्तस्य ततो ज्ञानमशेषार्थेषु जायते अशेषावरणापाये ज्ञानं सर्वार्थगोचरम् । ज्ञस्वभावत्वतः पुंसः को नु तं वारयिष्यति 39C For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २७२ ॥ ॥ २७३ ॥ ॥ २७४ ॥ ।। २७५ ।। ।। २७६ ।। ।। २७७ ।। ॥ २७८ ॥ ॥ २७९ ॥ ॥ २८० ॥ ।। २८१ ॥ ॥ २८२ ॥ ॥ २८३ ॥

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442