Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 376
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २६० ॥ ॥ २६१ ।। ॥ २६२॥ ॥ २६३॥ ।। २६४ ॥ ॥ २६५ ॥ येपि विच्छिन्नमूलत्वाद्धर्मज्ञत्वे हते सति । सर्वज्ञान् पुरुषानाहुः तैः कृतं तुषकण्डनम् क्व च बुद्धादयो माः क्व च देवोत्तमं त्रयम् । देवा यदि च सर्वज्ञा बुद्धादेर्मानुषस्य किम् उपदेशो हि बुद्धादेरन्यथाऽप्युपपद्यते । स्वप्नादिदृष्टव्यामोहाद्वेदाद्वा वितथश्रुतात् यद्यसौ वेदमूल: स्यादिवादिभ्य एव तम्। उपदेशं प्रयच्छेयुर्यथा मन्वादयस्तथा उच्यते तदभावोपि न प्रमाणात्कुतोपि वः । आश्रयासिद्धता नापि शब्दे धर्मिणि युज्यते सर्वज्ञवीतरागोक्तमाचारादिवचः स्फुटम् । तदुक्तार्थाविसंवादात्प्रत्यक्षेणैव कुत्रचित् एकत्र दृष्टसंवादं सर्वत्रापि तथेष्यते । नान्यन्निमित्तमत्रास्ति तद्विसंवादकल्पने अनुमानेपि नैव स्यान्निश्चयः साध्यधर्मिणि । यदि नामैकदा दृष्टः सर्वत्रापि कुतो गतिः अविनाभावसम्बन्धनिश्चयादनुमा प्रमा । आगमे त्वविनाभाव निश्चय: केन वो ननु समानमेतदन्यत्र सममस्तु द्वयं ततः । सर्वत्रामानमध्यक्षं योकत्रान्यथा क्वचित् तदुत्पत्त्याऽविनाभावो वाच्यवाचकतेह च। शब्दार्थयोरसम्बन्धे कथं सापि समं द्वये धर्मज्ञत्वनिषेधोपि भवतामनिबन्धनः । प्रत्यक्षादेरिहावृत्तिः पुरस्तादुपपादिता ॥ २६६ ॥ ।। २६७ ॥ ॥ २६८ ॥ ॥ २६९ ॥ ।। २७० ॥ ॥ २७१ ।। 35७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442