Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 19
________________ प्रथम: प्रस्तावः। त्रैलोक्य सुन्दरी नाम राज्ञा पुत्री विवाहितम् । प्रदत्ता मम पुत्राय स तु कुष्ठेन पीडित: ॥ ३७॥ परिणीय त्वया भद्र विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय तदर्थं त्वामिहानयम् ॥ ३८ ॥ तच्छ्रुत्वा मङ्गलो ऽवीचदकत्यं किं करोष्यदः । क्क सा रूपवती बाला निन्द्यरोगी क ते सुतः ॥ ३८ ॥ कम्मेदं न करिष्यामि कथञ्चिदतिनिठुरम् । कूपे क्षिवा जनं मुग्धं वरनाकर्तनोपमम् ॥ ४० ॥ मन्त्राचे चेन्न कर्मेदं करिष्यसि सुदुमते । तदा त्वां निजहस्तेन मारयिष्यामि निश्चितम् ॥ ४१ ॥ इति निस्त्रिंशमावष्य भणितोऽपि सुबुद्धिना। अकृत्यं नानुमेने तत् स कुलीनशिरोमणिः ॥ ४२ ॥ प्रधानपुरुषैमन्त्री निषिद्धस्तस्य मारणात् । प्रभाणि सोऽपि मन्यस्व भद्र वं मन्त्रिणो वचः ॥ ४३ ॥ ततोऽसौ चिन्तयामास भवितव्यमिदं खलु । अन्यथोज्जयिनी काऽसौ ममेहागमनं क्व च ॥ ४४ ॥ इदमाकाशवाचाऽपि दैवत्या कथितं तदा। तत्करोम्यहमप्येवं यद्भाव्यं तद्भवत्यहो ॥ ४५ ॥ विचिन्त्येदं पुन: स्माह मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्य मयका कम्म निघृणम् ॥ ४६ ॥ तदाऽहमपि व: पार्वे नाथ नाथामि सर्वथा। मह्यं ददाति यद्राजा वस्तुजातं ममैव तत् ॥ ४७ ॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104