Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 96
________________ ८२ श्री शान्तिनाथचरित्रे अग्रेतनसुतश्चायं बलभद्रो भविष्यति । इत्युक्वाऽगात् गृहे राज्ञा विसृष्टः स्वप्नपाठकः ॥ १० ॥ समये सुषुवे साऽपि देवी कृष्णप्रभं सुतम् । अनन्तवीर्य इत्याख्या पित्रा तस्य विनिर्ममे ॥ ११ ॥ काले कृतकलाभ्यासौ रूपलावण्यशालिनौ । उद्यौवनौ कुमारौ तौ पित्रा कन्ये विवाहितौ ॥ १२ ॥ अन्धेद्युस्तत्पुरोद्याने विशिष्टज्ञानसंयुतः । स्वयंप्रभो नाम मुनिरागत्य समवासरत् ॥ १३ ॥ इतोऽश्ववाहनां कृत्वा परिश्रान्तः स भूपतिः । विश्रामार्थं तमुद्यानमाययौ नन्दनोपमम् ॥ १४ ॥ 'क्षणमेकं स विश्रान्तस्तवाशोकतरोस्तले । ददर्श मुनिवर्यं तं ध्यानाचलकलेवरम् ॥ १५ ॥ तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । निषद्य च यथास्थानं स शुश्रावेति देशनाम् ॥ १६ ॥ कषायाः कटवो वृक्षा दुर्गानं तत्प्रसूनकम् । फलं च पापकर्मेह परलोके च दुर्गतिः ॥ १७ ॥ संसारोद्दिग्नचित्तेन निर्वाणसुखमिच्छुना । कषायाः परिहर्त्तव्यास्तदेतेऽनर्थकारणम् ॥ १८ ॥ अथोचे पार्थिवः सत्यं महात्मन्निदमेव हि । परमेवं ममाख्याहि कतिभेदा भवन्ति ते ॥ १८ ॥ (१) ख घ च च्तणमेकं शयितस्तत्राशोकस्य तरोस्तले ।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104