Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्र
सोऽथ तापसभक्तत्वात् तान् प्रणम्य तपखिनः । - दृष्ट्वा चिन्तातुरांश्चैतान् पप्रच्छोडेगकारणम् ॥ ५१ ॥ ऊचे कुलपतिः सोऽयमस्मदुःखेन दूयसे। तदाऽमुं बालकं श्रेष्ठिन्त्रस्महत्तं गृहाण भोः ॥ ५२ ॥ ततस्तेन ग्रहीत्वाऽयं खभार्यायाः समर्पितः। । देवसेनाभिधानायाः प्रसूतायाः सुतां पुरा ॥ ५३ ॥ देवी मदनसेना सा स्थानप्राप्तं विलोक्य तम् । जातचित्तसमाधाना रोगात्त्या संस्थिता तया ॥ ५४ ॥ गृहं गतेन तेनाथ श्रेष्ठिनोत्सवपूर्वकम् । तनयस्यामरदत्त इति नाम विनिर्ममे ॥ ५५ ॥ सुरसुन्दरीति पुत्रवाश्चेत्यभूच जनश्रुतिः । प्रसूताऽपत्ययुगलं पत्नी देवधरस्य यत् ॥ ५६ ॥ सागरशेष्ठिनः पुत्रो मित्र श्रीकुक्षिसम्भवः । संजनेऽमरदत्तस्य मित्रानन्दाभिधः सुहृत् ॥ ५७ ॥ समहर्षशुचोर्नित्यं समजागरनिद्रयोः । तयोः प्रववृते मैत्री नेत्रयोरिव धन्ययोः ॥ ५८ ॥ जीमूतेभघटाशाली हरिरावविराजितः । क्षणिकासिलताधारी गर्जाभम्भारवोदरः ॥ ५८ ॥ केकिचक्रप्रियालापग्राम्यस्त्रीगीतमङ्गलः । प्रावर्त्तत धराप्रेयातुराट् प्राडन्यदा ॥ ६० ॥ (युग्मम्) तस्मिन् काले च तो सिप्रासै कतै वटसन्निधौ। क्रीडयोबतिकानाम्या रेमाते सुहृदौ मुदा ॥ ६१ ॥

Page Navigation
1 ... 98 99 100 101 102 103 104