Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
हितीयः प्रस्तावः।
tir
दध्यौ धन्योऽथ गाथेयं लक्षणापि न लभ्यते । दीनाराणां सहस्रेण समर्घा गृह्यते ततः ॥ ६३ ॥ तद् याचितमथो तस्मै दत्त्वा मूल्यं महामतिः । स्वीकृत्य पत्रकं तच्च मुहुर्मुहुरवाचयत् ॥ ६४ ॥ अत्रान्तरे पिता तस्य तत्रागात्तमभाषत । त्वया व्यवहृतं किञ्चित् अद्य नोवेति शंस मे ॥ ६५ ॥ प्रत्यासन्नवणिगपुत्रैः सहासैरिति जल्पितम् । श्रेष्ठिस्तव पुत्रेणाद्य व्यवहारः कृतो महान् ॥ ६६ ॥ दीनाराणां महस्त्रेण यदेकाऽग्राहि माथिका। वई यिथत्यसो लक्ष्मी वाणिज्य कलयाऽनया ॥ ६७ ॥ रुष्टः श्रेष्ठयप्यभाषिष्ट त्वमितो याहि दुष्ट रे। शून्यैव हि वरं शाला पूरिता नतु तस्करैः ॥ ६८ ॥ एवं विमानतां प्राप्तो धनदोऽपि तदाऽऽपणात् । उत्थाय निर्ययो चित्ते गाथाथं तं विचिन्तयन् ॥ ६८ ॥ पुरान्निमृत्य कोबयां दिश्यासन्नवनान्तरे। दिनावसानसमये प्राप्तो मानधनो हि सः ॥ ७० ॥ गम्भीरं सरसं स्वच्छं महत्तं सत्त्वशोभितम् । दृष्टं सरोवरं तेन तत्रैकं माधुचित्तवत् ॥ ७१ ॥ तत्र स्नात्वाऽम्बु पीत्वा च न्यग्रोधस्य तरोस्तले । तस्यासन्ने स सुष्वाप रात्री तत्पत्रसंस्तर ॥ ७२ ॥ अत्रान्तरे च तत्रागात् व्याध एको धनुईरः । हन्तुं वनचरान् जीवान् जलपानार्थमागतान् ॥ ७३ ॥

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104