Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 83
________________ द्वितीयः प्रस्तावः । अनन्यसदृशं सर्वमलङ्कारादि वस्तु तत् । धनदो वणिजानीतं दर्शयामास भूपतेः ॥ ५० ॥ कृतान्यक्कृत्यः सोऽन्येद्युरनुज्ञाप्य धराधिपम् । भूयसा परिवारेण प्रययौ पितृमन्दिरम् ॥ ५१ ॥ राजमान्योऽयमित्यस्यासनादिखागतक्रियाम् । विधाय व्याजहारैवं रत्नसारोऽप्युदारधीः || ५२ ॥ धन्योऽहं यस्य गेहे त्वमायासोर्नृपवल्लभः । तद्ब्रूहि वस्तु येनार्थः सर्वस्वमपि ते मम ॥ ५३ ॥ धनदोऽप्यवदत्तात सत्यमेतद्रवीषि यत् । परं पृच्छाम्यहं किञ्चित्कारणेन गरीयसा ॥ ५४ ॥ यस्तेऽभूजनदो नाम तनयः क्व तु सोऽधुना । शुद्धिं जानासि तस्य त्वं काप्यसौ विद्यते न वा ॥ ५५ ॥ वचः श्रुत्वाऽस्य साकूतं सुताकारं च वीक्ष्य तम् । सुतोदन्तमय श्रेष्ठी सवितर्कों न्यवेदयत् ॥ ५६ ॥ गाथा सुतेन दोनारसहस्रेणाददे मम | तदर्थे परुषं किञ्चिद्दचनं भणितो मया ॥ ५७ ॥ अभिमानवशात्क्कापि गृहान्निःसृत्य सोऽगमत् । गतस्याभूइहुः कालः शुद्धिं जानामि नास्य तत् ॥ ५८ ॥ आकृत्या वचसा चैवं मन्येऽहं त्वं स एव हि । त्वयि गोपयति स्वं च कुर्वे सन्देहमप्यहो ॥ ५८ ॥ सदृशा बहवो लोका दृश्यन्तेऽत्र महीतले । ततस्त्वमपि मत्पुत्रसहृतोऽपि भविष्यसि ॥ ६० ॥ ३०

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104