Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
द्वितीयः प्रस्तावः ।
८१
तेषामन्तर्गतेनायं दष्टो राजाहिनाऽणुना । नाशाग्रे 'घ्राणमानोऽपि पूत्करोति ततश्च सः ॥ ७२ ॥ राजाऽपि पुष्पमध्यस्थं तं दृष्ट्वाऽहिं सुदुःखितः । प्रोचे गारुडिकं भद्र कुर्चेनं गतवेदनम् ॥ ७३ ॥ सोऽवादीद्राजसोऽयं सर्वसर्प शिरोमणिः । तत्कत्तुं युज्यतेऽस्माकमत्र मन्त्रक्रिया नहि ॥ ७४ ॥ ततश्चक्रेश्वरीदत्तमणिनोरण निविषम् । तं चक्र धनदः सद्यो मुमुदे च महीपतिः ॥ ७५ ॥ ततः संमान्य धनदं समागत्य निजं ग्रहम् । नृपोऽप्यकारयहड़ापनं पुत्रस्य जन्मवत् ॥ ७६ ॥ अथासो नृपतेः पुत्रः क्रमासंप्राप्तयौवनः । । निर्ययौ गजमारूढो राजपाटिकयाऽन्यदा ॥ ७७ ॥ पुरस्य पश्यता शोभा दृष्टा तेन मनोहरा । तनया शूरराजस्य श्रोषणा नाम कन्यका ॥ ७८ ॥ निरीक्ष्योद्भटरूपां तां कुमारो मारपीडितः । बभूव सा च तं दृष्ट्वा नेषद प्यनुरागिणी ॥ ७ ॥ कुमारो विरहे तस्या ग्टहे प्राप्तो रतिं गतः । मित्रश्च तदभिप्रायो महोभर्तुनिवेदितः ॥ ८० ॥ मन्त्रेयक: पार्थिवादिष्टो गत्वा शूरनृपान्ति के । कुमारार्थे ययाचे तां श्रीषिणां वरकन्यकाम् ॥ ८१ ॥
(१) ग ङ च ट पूत्करोति स्म द टोऽसीति त तश्च सः ।

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104