Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
द्वितीयः प्रस्तावः ।
८८
स्थितावनशनेनैती पादपोपगमेन च । सस्मार जनकस्योजस्तदा श्रीविजयो मुनि: ॥ ५३ ॥ ततश्च तपसाऽनेन भूयासमहमप्य हो । पित्रा सम इति व्यक्तं निदानमकरोट्सौ ॥ ५४ ॥ एवं कतनिदानोऽसावन्योऽकृतनिदानकः । मृत्वा तो प्राणते कल्ये समुत्पन्नौ महडिको ॥ ५५ ॥ विमाने नन्दिकावर्ते स्वस्तिकावर्त्तके तथा । दिव्यचूलमणिचूलाभिधानी सुरसत्तमो ॥ ५६ ॥ (युग्मम्) तत्रादौ सुरकत्यजातमखिलं कृत्वा स्थितेर्वेदिनी दिव्यं वैषयिकं ततः खलु सिषवाते सुखं तो मुदा ॥ कुर्वाणो जिनचैत्यवन्दनविधिं यात्रां च नन्दोखरे गाढं चक्रतुरुज्ज्वलं शुभमती सम्यवरत्नं निजम् ॥ ५५७ ॥
इत्याचार्य श्रीअजितप्रभविरचिते श्रीशान्तिनाथचरित्रे चतुर्थपञ्चमभववर्णनो नाम द्वितीयः प्रस्तावः ॥

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104