Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्रे
चैत्रस्य विमले पक्षे यात्रैका शाश्वती भवेत् । द्वितीया चाश्विनीमासे प्रसिद्धाऽष्टाह्निकाऽभिधा ॥ ४३ ॥ देवा विद्याधराश्चैते होप नन्दीश्वराभिधे । यात्रे कुर्युनराः स्वस्वस्थानचैत्येषु संमदात् ॥ ४४ ॥ तृतीयामपि तो यात्रां चक्रतुः सोमपर्वते । बलर्षिकेवलोत्पत्तिस्थाने नाभयमन्दिरे ॥ ४५ ॥ बहून्यब्दसहस्राणि कृत्वा तो राज्यमन्यदा । गत्वा मेरौ ववन्दात सनातनजिनक्रमान् ॥ ४६ ॥ नन्दनाख्ये वने तत्र चारणश्रमणादुभो । विपुलमहामतिसंज्ञो चोपविष्टावपश्यताम् ॥ ४७ ॥ नत्वा श्रुत्वा च तयाख्यां पृष्टो ताभ्यामिमौ मुनी । भगवन्तौ कियदायुरावयोरिति कथ्यताम् ॥ ४८ ॥ षड्विंशतिर्दिनान्यायुः शेषमस्तीति जल्पिती। ताभ्यां तावाकुलीभूतो पुनरेवं जजल्पतुः ॥ ४८ ॥ विषयामिषनाभ्यां नेयकालं कृतं व्रतम् । संप्रत्यल्पायुषावावां करिष्यावो हहा किमु ॥ ५० ॥ मुनिभ्यां भणितावेतो विनष्टं युवयोर्नु किम् । व्रतं ग्टहीतमद्यापि युवा स्वर्गापवर्गदम् ॥ ५१ ॥ ततः स्वस्वपुरं प्राप्तौ सुती राज्ये निधाय तो। पावे जग्टहतुर्दीक्षामभिनन्दनसन्मुनेः ॥ ५२ ॥
(१) ग ज ड -षो सन्तौ ।

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104