Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
८०
श्रीशान्तिनाथचरित्र
धनदः स्माह हे तात स एवास्मि सुतस्तव । तस्यांह्रौ दक्षिणे चिङ्गं दृष्ट्वा जातोऽमुनाऽप्यसो ॥ ६१ ॥ पितुः पादौ ननामायं गाढं सोऽप्यालिलिङ्ग तम् । हर्षाश्रुपूरपूर्णाक्षो जगाद च सगह्रदम् ॥ ६२ ॥ हा पुत्रात्रागतेनापि किं त्वयाऽऽत्मा निगूहितः । नोत्कण्ठा किमु ते पित्रोश्चिरान्मिलितयोरपि ॥ ६३ ॥ कास्थाः कालमियन्तं वमनुभूतं त्वया किमु । दुःखं सुखं वा हे व स देशान्तरगतेन हि || ६४ ॥ धनदोऽप्यश्रुपूर्णाक्ष: स पादात्मनः कथाम् । पित्रोनिवेदयामास क्षमयामास तौ तथा ॥ ६५ ॥ इदं चोवाच हे तात पार्थिवान्मां विमोचय । यथाऽहं तव वधूश्चागच्छावो निजमन्दिरम् ॥ ६६ ॥ गत्वा राजकुले सोऽथ तमथं निरमापयत् । सह पुत्रेण भूपालमन्याकारयति स्म च ॥ ६७ ॥ ततो गजेन्द्रमारूढो धनदः प्रेयसीयुतः । अनुगम्यमानो भूपेनागात्रिनिकेतनम् ॥ ६८ ॥ पुत्रे देशान्तरायात एहप्राप्ते च भूपती। दृष्टः प्रावर्त्तयत् श्रेष्ठी स महोत्सवमुत्तमम् ॥ ६८ ॥ अत्रान्तरे नृपसुतो नृपस्योत्सङ्ग संस्थितः । यावदासीन्मनस्तोषं जनयनिजलीलया ॥ ७० ॥ तावदारामिकः कश्चिदुद्धत्य स्व करण्ड कात् । कुसुमान्यार्पयद्राजस्त नयस्तानि चाग्रहीत् ॥ ७१ ॥

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104