Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 87
________________ द्वितीयः प्रस्तावः । साऽऽचख्यौ तत्पितुः सोऽपि गत्वाऽशंसन्महीभुजः । राजाऽपि तनयस्याख्यत् तत: स्वस्थो बभूव सः ॥ ८२ ॥ सांवत्सरमथाकार्य विवाहदिनमुत्तमम् । राजाऽपृच्छत्स चाचख्यो तद्वितीय दिने शुभम् ॥ १३ ॥ लग्ने दोषोज्झिते तस्मिन् शुभग्रहनिरीक्षिते । शकुनैर्विहितोत्साहो विवाहः समभूत्तयोः ॥ ८४ ॥ स कुमारस्तया साई भेजे वैषयिकं सुखम् । अथान्येद्यु पस्योग्रा शिरःशूलव्यथाऽभवत् ॥ ५ ॥ रोगापहारिसुमणे: प्रभावाड़ नदोऽपि ताम् । तत्पीडां शमयामास दुःसाध्यां भिषजामपि ॥ ८६ ॥ ततश्च पार्थिवो दध्यावस्याहो सदृश: पुमान् । नास्ति कोऽपि महीपीठे गुणरत्नमहोदधिः ॥ ८७॥ भाग्योदयेन केनापि सम्पन्नोऽयं सखा मम । इति ध्यात्वाऽधिकं मेने स्वसुतादपि तं सदा ॥ ८ ॥ चतुर्ज्ञान धर: पद्भ्यां पविलितवसुन्धरः । आगात्तत्र पुरेऽन्येाः सूरिः शोलंधराभिधः ॥ ६ ॥ जग्मुस्त बन्दनाहेतोः पौरा: सर्वेऽपि भक्तितः । दृष्ट्वा तान् ज्ञातवृत्तान्ती रथस्थो धनदोऽप्यगात् ॥ ५०० ॥ कत्वा नतिं यथास्थानमासीनेषु जनेषु च । सूरि: शोलंधरः सोऽथ विदधे धर्मदेशनाम् ॥ १ ॥ (१) ग घ च ज धनादिषु ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104