Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
८२
श्रीशान्तिनाथचरित्रे
परमानुग्रहं सोऽथ मन्यमानोऽतिगौरवम् । चक्रे यावदमात्यस्य तावत्सा बालिकाऽवदत् ॥ ८२ ॥ यदि दास्यथ मां तस्मै यूयं तात तदा ध्रुवम् । आत्महत्यां करिष्यामि तच्छ्रुत्वा विषसाद सः ॥ ८३ ॥ जचे च सचिवं तावत् यात ययं नृपान्तिकम् । कन्यकामनुनीयेमां कथयिष्याम्यहं पुन: ॥ ८४ ॥ मन्त्री गत्वा तदाचख्यौ राज्ञः शूरोऽपि कन्यकाम् । बभाण 'सा तु श्रीषणा नेच्छति स्मैव तं पतिम् ॥ ८५ ॥ तेनाथ पार्थिवस्येदं कथितं पार्थिवोऽपि तत् । मुतस्याख्यत्सोऽपि गाढं बभूव मदनातुरः ॥ ८६ ॥ अत्रान्तरे च संप्राप्तो धनदो राजसन्निधौ । पप्रच्छवं महाराज यूयं चिन्तातुरा नु किम् ॥ ८७॥ राजाऽपि तनयावस्थास्वरूपं पर्यकोर्तयत् । तच्छ्रत्वा रेष्ठिम्: स्माहालं विषादेन भूपते ॥ ८८ ॥ देवीचक्रेश्वरीदत्तमणमाहात्मातः क्षणात् । साधयिष्याम्यदःकार्यमित्युक्त्वा मणिमानयत् ॥ ८८ ॥ आयच्च कुमारस्याराधयामास सोऽपि तम् । धनदाख्यातविधिना तस्य तुष्टो मणिस्तत: ॥ ८ ॥ मा शूरनन्दनी तस्मिन्ननुरागं नृपात्मजे। दध्यौ तं च समीपस्थां सखों स्निग्धमजिज्ञपत् ॥ १ ॥
।
(१) ग ङ च ट बहुधा सा (२) घज स्व-1

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104