Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्रे
ततो गाथासनाथं सा पत्रं तस्यार्पयत्करे । सोऽवदत्पत्रखण्डेन रे रण्डे किं करोम्यहम् ॥ ५६ ॥ देवतोवाच गाथेयं विक्रेतव्या त्वया खलु । दीनाराणां सहस्रं हि लप्सासे त्वं ममाजया ॥ ५७ ॥ तत्पत्रं तहिराऽऽदाय वीथीमध्ये ययावसौ । इत्युवाच च गाथेयं लभ्यतै गृह्यतामहो ॥ ५८ ॥ तहस्त्वसारमालोक्य वणिग्भिर्जातकोतुकैः । पृष्टो मूल्यमयाचिष्ट स दीनारसहस्रकम् ॥ ५८ ॥ तदसम्भाव्यमूल्य त्वादरहूति जनेऽखिले । श्रेष्ठिपुत्रस्य तस्याट्टे स ययो क्रमयोगतः ॥ ६० ॥ तस्यापितेन तन्मूल्यमाख्यातं सोऽथ पत्र कम् । गृहीत्वा वाचयामास गाथां तल्लिखितामिति . ६१ ॥ 'जं किरि विहिणा लिहियं तं चिय परिणमइ सयललोयस्स। इय भाविऊण धौरा विहुरेवि न कायरा हुंति ॥ ६२ ॥
(१) यत् किल विधिना लिखितं तदेव परिणमति सकल लोके ।
दूति भावयित्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ क ख च ज ड चिय ।
में क ख ग च जाणेवि णु। श्रोमुनिदेवस्वरयः स्वकृत पद्यशान्तिनाथचरिले संस्कृतबद्धां दूमा गायां एवं निलिखः -
विधिना लिखितं यत्तन्नणां परिणमत्य लम् । धीरा भवन्ति सात्वैवं विधुरेऽपि न कातराः॥
(मर्ग २ श्लो. १६७)

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104