SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथचरित्रे ततो गाथासनाथं सा पत्रं तस्यार्पयत्करे । सोऽवदत्पत्रखण्डेन रे रण्डे किं करोम्यहम् ॥ ५६ ॥ देवतोवाच गाथेयं विक्रेतव्या त्वया खलु । दीनाराणां सहस्रं हि लप्सासे त्वं ममाजया ॥ ५७ ॥ तत्पत्रं तहिराऽऽदाय वीथीमध्ये ययावसौ । इत्युवाच च गाथेयं लभ्यतै गृह्यतामहो ॥ ५८ ॥ तहस्त्वसारमालोक्य वणिग्भिर्जातकोतुकैः । पृष्टो मूल्यमयाचिष्ट स दीनारसहस्रकम् ॥ ५८ ॥ तदसम्भाव्यमूल्य त्वादरहूति जनेऽखिले । श्रेष्ठिपुत्रस्य तस्याट्टे स ययो क्रमयोगतः ॥ ६० ॥ तस्यापितेन तन्मूल्यमाख्यातं सोऽथ पत्र कम् । गृहीत्वा वाचयामास गाथां तल्लिखितामिति . ६१ ॥ 'जं किरि विहिणा लिहियं तं चिय परिणमइ सयललोयस्स। इय भाविऊण धौरा विहुरेवि न कायरा हुंति ॥ ६२ ॥ (१) यत् किल विधिना लिखितं तदेव परिणमति सकल लोके । दूति भावयित्वा धीरा विधुरेऽपि न कातरा भवन्ति ॥ क ख च ज ड चिय । में क ख ग च जाणेवि णु। श्रोमुनिदेवस्वरयः स्वकृत पद्यशान्तिनाथचरिले संस्कृतबद्धां दूमा गायां एवं निलिखः - विधिना लिखितं यत्तन्नणां परिणमत्य लम् । धीरा भवन्ति सात्वैवं विधुरेऽपि न कातराः॥ (मर्ग २ श्लो. १६७)
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy