Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 63
________________ द्वितीयः प्रस्तावः । ५८ अनयंशोलरत्नाढ्या रत्नचले ति तस्य तु । जन्ने प्रिया प्रियालापा लज्जादिस्त्रीगुणाञ्चिता ॥ ४६॥ अभिमानधनो धीमान् धर्मोपाजनतत्परः । तयोः पुत्रः कलापानं बभूव धनदाभिधः ॥ ४७ इतश्च तस्मिन्नगरे कितवः सिंहलाभिधः । रेमे कपर्द कैनित्यं पुरदेव्या निकेतने ॥ ४८ ॥ स द्यूतक्रीडया नित्यं तावदेवाजयद्धनम् । कदर्यभोजनं किञ्चित् यावन्मात्रेण जायते ॥ ४८ ॥ अन्यदा मन्दभाग्यत्वात् स जिगाय न किञ्चन । ततश्च दुष्टधीरुष्टो देवतामित्यभाषत ॥ ५० ॥ तव देवकुले नित्यं रममाणस्य मे न यत् । द्रव्यं सम्पद्यते तत्ते विक्रिया कटपूतने ॥ ५१ ॥ तदद्य प्रकटीभूय द्रव्यं किञ्चित्प्रयच्छ मे । अन्यथाऽहं करिष्यामि तवानथं महत्तरम् ॥ ५२ ॥ देवतोवाच रे दुष्ट त्वत्पित्रा किं त्वयाऽथवा । द्रव्यमस्त्यर्पितं मे यत् याचसे सहसैव तत् ॥ ५३ ॥ ततः पाषाणमुद्यम्य सोऽवोचद्देहि मे धनम् । कुतोऽप्यानीय नोचेत्त्वां व्यङ्गयिष्यामि निश्चितम् ॥ ५४ ॥ दध्यौ च देवता नास्या कृत्यं किञ्चिन्न विद्यते । दत्तेनैव धनेनायं तुष्येनह्यन्यथा पुन: ॥ ५५ ॥ (१) चञ -मुत्पाब्य । (२) ज भङ्गयिष्यामि ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104