Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 45
________________ द्वितीयः प्रस्तावः । हरिश्मश्रुरथामात्यः परिणीतां स्वयंप्रभाम् ।। श्रुत्वा कुतश्चित्कथयामासाखग्रोवभूभुजे ॥ ६० ॥ तेनायं कुपितेनैवमादिष्टो यदिहानय । तो त्रिपृष्ठाचली बध्वा खेचरं तं च मायिनम् ॥ ६१ ॥ प्रेषितचामुना दूतः स गत्वा पोलने पुरे । ज्वलनं प्रत्यभाषिष्ट पटिष्ठवचनोडतः ॥ ६२ ॥ ननु भोः कन्यकारत्नं ढोकय स्वामिनो मम । किं न जानासि रत्नानां प्रभुरेव गतिर्भवेत् ॥ ६३ ॥ ज्वलनोऽप्यब्रवीहत प्रदत्ता कन्यका मया। त्रिपृष्ठाय तदेतस्या एष रक्षाकरोऽधुना ॥ ६४ ॥ ऊचे त्रिपृष्ठो रे दूत परिणीता मया ह्यसौ। . इमामिच्छन् स ते स्वामी निविणो जीवितान्नु किम् ॥६५॥ तहतवचनात् श्रुत्वाऽखग्रीवः क्रोधदुर्धरः । विद्याधरभटान् प्रेषीत् हन्तुं तानात्मनो विषः ॥ ६६ ॥ ते पोतनपुरं प्राप्ताः प्रहरन्तोऽयं नोदिताः । लीलयव जिताः सर्वे त्रिपृष्ठेन महौजसा ॥ ६७ ॥ प्रोक्ताश्चेदं यथाऽऽख्येयं खरग्रीवस्य तस्य भोः। । चेच्छरोऽसि तदाखेहि रथावत्तेऽस्तु नौ समित् ॥ ६८ ॥ तैश्च गत्वा तथाऽऽख्याते स विद्याधरमैन्य युक् । तत्राययो त्रिपृष्ठश्च 'ससैन्यं श्वशुरालये ॥ ६८ ॥ (१) ख घ ससैन्यः ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104