Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
द्वितीयः प्रस्तावः ।
सोऽथ श्रीविजयो राजा समं देव्या सुतारया । ययौ कोडार्थमन्येवनं ज्योतिर्वनाभिधम् ॥ ६३ ॥ तत्र भर्ता सहाद्रीणां छायावत् सुतलेषु सा । थिहरन्ती ददर्शकं सुतारैणं मनोहरम् ॥ ६४ ॥ कुरङ्गं स्वर्णवर्णाङ्गं तं विलोक्य सुलोचनम् । सोचे स्वपतिमानीय नार्थेनं त्वं ममार्पय ॥ ६५ ॥ तवहार्थ स्वयं राजा स्वप्रियानेहमोहितः । दधावे सोऽपि वेगेनोत्पत्येयाय नभस्तलम् ॥ ६६ ॥ अत्रान्तरेऽस्य प्रियया दष्टया कुक्कुटाहिना । एह्येहि लघु हे नाथेति पूच्चक्रे गुरुस्वरम् ॥ ६७ ॥ तदाकण्यं झटित्येव विनिवृत्तो महीपतिः । ददर्शनां विलपन्ती विषवेदनवाऽर्दिताम् ॥ ६८ ॥ ततः प्रयुक्ता वेगेन मन्त्रतन्त्रादिका क्रिया । साऽप्यभूविष्फला क्षेत्रे क्षिप्तं बीज मिवोषरे ॥ ६८ ॥ क्षणान्तरेण सा देवी म्लानास्या मौलितेक्षणा । पश्यतोऽपि महोभर्तुबभूव गतजीविता ॥ ७० ॥ ततो मुमूर्च्छ भूपालः पपात च महीतले । कथञ्चिलब्धसंज्ञः सन् स एवं विललाप च ॥ ७१ ॥ हा गीर्वाणप्रियाकारी महोदारे विवेकि नि । हा सुतार गुणाधार प्रीतिसारे क्व तिष्ठसि ॥ ७२ ॥ एवं विल प्य बहुधा राजाऽभून्मरणोद्यतः । जत्तान्तं ज्ञापितश्चामुं राजलोकः पदातिभि: ॥ ७३ ॥

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104