Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 53
________________ द्वितीयः प्रस्तावः । ४८ इत्युक्ता मुदिता साऽभूत् तत्पत्रः सोऽथ भूभुजा । प्रदत्तो रक्षसे तस्माद्भूतैरपि हृतश्च तैः ॥ ४२ ॥ समर्पितश्च तन्मातुस्तया तन्मत्यभीतया । स पर्वतगुहामध्ये क्षेपित्वा पिदधे तथा ॥ ४३ ॥ तत्राप्यजगरणायं तत्स्थेन गिलितो निशि । न शक्यमन्यथा कर्तुं कर्म केनापि देहिनाम् ॥ ४४ ॥ तस्मादवश्यंभावी हि योऽसौ भावो भविष्यति । किन्तु दुरितोपशान्त्यै करिष्यामस्तपो वयम् ॥ ४५ ॥ मन्त्रावादीचतुर्थोऽथ सत्यमेतेन भाषितम् । किन्तु यदर्तते चित्ते मम तत्कथयामि वः ॥ ४६ ॥ पोतनाधिपतेर्मूर्ध्नि विद्युत्यातोऽमुनोदितः । नैमित्तिकैन न पुना राज्ञः श्रीविजयस्य भोः ॥ ४७ ॥ तत: सप्त दिनान्यत्रापरः स्वामी विधीयते । नैमित्तिकोऽपि तहाक्यं प्राशंसत्साधु साध्विति ॥ ४८ उवाच चास्य कार्यस्य कथनाथमिहागमम् । इदं च क्रियतां किन्तु किमन्यैर्दुर्विचिन्तितः ॥ ४८ ॥ राजा जिनालयस्यान्तस्तपोनियमतत्परः । तिष्ठत्वेष यतो ह्यापल्लङ्घयते सुमहत्यपि ॥ ५० ॥ राज्ञोचे यस्य कस्यैव स्वामित्वं हि विधास्यते । सोऽपि यास्यति पञ्चत्वं तदेवं क्रियते कथम् ॥ ५१ ॥ (१) ग -पहृत ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104