________________
द्वितीयः प्रस्तावः ।
४८
इत्युक्ता मुदिता साऽभूत् तत्पत्रः सोऽथ भूभुजा । प्रदत्तो रक्षसे तस्माद्भूतैरपि हृतश्च तैः ॥ ४२ ॥ समर्पितश्च तन्मातुस्तया तन्मत्यभीतया । स पर्वतगुहामध्ये क्षेपित्वा पिदधे तथा ॥ ४३ ॥ तत्राप्यजगरणायं तत्स्थेन गिलितो निशि । न शक्यमन्यथा कर्तुं कर्म केनापि देहिनाम् ॥ ४४ ॥ तस्मादवश्यंभावी हि योऽसौ भावो भविष्यति । किन्तु दुरितोपशान्त्यै करिष्यामस्तपो वयम् ॥ ४५ ॥ मन्त्रावादीचतुर्थोऽथ सत्यमेतेन भाषितम् । किन्तु यदर्तते चित्ते मम तत्कथयामि वः ॥ ४६ ॥ पोतनाधिपतेर्मूर्ध्नि विद्युत्यातोऽमुनोदितः । नैमित्तिकैन न पुना राज्ञः श्रीविजयस्य भोः ॥ ४७ ॥ तत: सप्त दिनान्यत्रापरः स्वामी विधीयते । नैमित्तिकोऽपि तहाक्यं प्राशंसत्साधु साध्विति ॥ ४८ उवाच चास्य कार्यस्य कथनाथमिहागमम् । इदं च क्रियतां किन्तु किमन्यैर्दुर्विचिन्तितः ॥ ४८ ॥ राजा जिनालयस्यान्तस्तपोनियमतत्परः । तिष्ठत्वेष यतो ह्यापल्लङ्घयते सुमहत्यपि ॥ ५० ॥ राज्ञोचे यस्य कस्यैव स्वामित्वं हि विधास्यते । सोऽपि यास्यति पञ्चत्वं तदेवं क्रियते कथम् ॥ ५१ ॥
(१)
ग -पहृत ।