________________
४८
श्रीशान्तिनाथचरित्र
तथाऽपि यानपात्रे तां पतन्ती को निवारयेत् ॥ ३१ ॥ तस्माताढ्यशैलस्यातिगूढे कन्दराग्रहे। प्रक्षिप्य रक्ष्यते स्वामी विद्युत्पातभयात्किल ॥ ३२ ॥ टतीयोऽप्यवदनायमुपायोऽपि शुभावहः । प्रत्युतापायहेतुः स्यात् दृष्टान्तोऽत्र निशम्यताम् ॥ ३३ ॥ बभूव विजयपुरे रुद्रप्तोमाभिधो हिजः । तद्भार्या ज्वलनशिखा शिखी नाम्ना तयोः सुतः ॥ ३४ ॥ तस्मिंश्च नगरे कश्चित् राक्षसो मांसलोलुपः । भूरि मानुषरूपाणि मारयामास प्रत्यहम् ॥ ३५ ॥ एकैकं मानुषं तेऽहं दास्याम्येवं वधीः स्म मा। सह तेन व्यवस्थेति कृता तत्पुरभूभुजा ॥ ३६ ॥ चक्रे च सर्वपौराणां नामान्तर्गतगोलकान् । तन्मध्यानित्यमेकैकमाकृष्याख्यां निरीक्ष्यते ॥ ३७ ॥ यस्मिन् दिने च यन्नाम दृश्यते तत्र निर्गतम् । स तस्मै दीयते तस्य शेषरक्षाविधित्सया ॥ ३८ ॥ अन्येाहिजपुत्रस्य तस्य नाम विनियंयो। तच्छ्रुत्वा जननी तस्याक्रन्दं चक्रे सुदुःखिता ॥ ३८ ॥ तस्याः क्रन्दितमाकण्यं तत्रासन्नग्रहस्थितैः । भूते: साऽभाणि सदयः खेदं हे अम्ब मा कथाः ॥ ४० ॥ भविष्यति यदा दत्तो 'राक्षसाय सुतस्तव । आनेष्यामस्तदा हृत्वा तमवश्यं तवान्तिकम् ॥ ४१ ॥
(१) ग, ङ. राजसस्य ।