Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्रे
राज्ञः स्वयंप्रभा माता भ्राता च विजयाह्वयः । तच्छ्रुत्वा दुःखितौ गाढं यावदेतो बभूवतुः ॥ ७४ ॥ नभोमार्गेण तत्रैत्य तावदेको नरोऽवदत् । अलं देवि विषादेन शृणु वाती स्वयंप्रभे ॥ ७५ ॥ रथनूपरनाथेन पूजितोऽमिततेजसा।। संभिन्न श्रोता मत्तातो नैमित्तिकवरोऽस्ति 'हि ॥ ७६ ॥ तत्यत्रोऽहं दीपशिखोऽन्यदोवी तु प्रचेलतुः । ज्योतिर्वनं प्रति क्रीडां कत्तुं तावदपश्यताम् ॥ ७७ ॥ पुरश्चमरचञ्चेशाशनिघोषण भूभुजा। नियमाणां गतत्राणां तां सुतारां नृपप्रियाम् ॥ ७८ ॥ इत्यू चतुश्च तं दुष्ट धृष्ट दुश्चेष्ट पाय रे । अस्मत्स्वामिस्खसारं त्वमपहृत्य व यास्यसि ॥ ७ ॥ तया च भणितावावां प्रयासेनालमत्र वाम् । गत्वा संबोध्यतां राजा वेतालिन्या विमोहितः ॥ ८०। मतकामस्तया साई सुतारारूपया तत:। आवाभ्यां बोधितो राजा सा च दुष्टा प्रणाशिता ॥ ८१॥ देव्युदन्ते च विज्ञात सोऽस्ति तत्वापणोद्यतः। तदाज्ञयाऽहमागां वस्तास्वरूयं च शंसितुम् ॥ ८२ ॥ तत: स्वयंप्रभादेव्या सत्कृतोऽसौ पुनर्ययो। राज्ञः समोघं राजाऽपि ताभ्यां निन्ये स्वपत्तने ॥ ८३ ॥
(१) ग सः। (10) -खस्तदा च तो।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104