Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 48
________________ ४४ श्रीशान्तिनाथचरित्रे अपरोऽपि त्रिपृष्ठस्य विष्णोरजनि नन्दनः । स्वयंप्रभाप्रसूतो विजयभद्रोऽभिधानतः ॥ ८.१ ॥ स सिंहनन्दिताजीवः सौधर्मविदिव'च्युतः । जज्ञे ज्योतिः प्रभानाम्नी त्रिपृष्ठस्यैव नन्दिनी ॥ ८२ ॥ अकार्यत्यन्तचार्वद्भ्याः कृते तस्याः स्वयंवरः । विष्णुना दूतवदनैराहताः सुमहौभुजः ॥ ८३ ॥ अथार्ककीर्त्तिनाऽमात्यः प्रेषितः केशवान्तिकम् । स एत्य विष्णुमानम्य व्याजहार कृताञ्जलिः ॥ ८४ ॥ देव मत्स्वामिनः पुत्री सुताराऽपि निजेच्छया । वृणुते वरमत्रैव समागत्य त्वदाज्ञया ॥ ८५ ॥ हृष्टोऽभाषिष्ट गोविन्दो भवत्वेवं किमत्र भोः । वाच्यं यदर्ककीर्त्तेश्च ममावासस्य नान्तरम् ॥ ८६ ॥ ततः पुत्रीमुपादायामिततेजः सुतान्वितः । तत्राययावर्क कीर्त्तिः पूजितो विष्णुनाऽथ सः ॥ ८७ ॥ अकारयत् त्रिपृष्ठोऽथ स्वयंवरणमण्डपम् । 'मञ्चाननेकशस्तत्र नामाङ्कान्यासनानि च ॥ ८८ ॥ ततस्ते पार्थिवास्तेष्वासनेषु न्यषदन् क्रमात् । तेषां च मध्ये तो विष्णुबलभद्रौ निषेदतुः ॥ ८८ ॥ (१) ख, घ -प्रतः । (2) ख, घ, ङ - स्तु | (३) ग, ङ केशवान्तिके । (४) ङ, च मञ्चान्य- ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104