________________
४४
श्रीशान्तिनाथचरित्रे
अपरोऽपि त्रिपृष्ठस्य विष्णोरजनि नन्दनः । स्वयंप्रभाप्रसूतो विजयभद्रोऽभिधानतः ॥ ८.१ ॥ स सिंहनन्दिताजीवः सौधर्मविदिव'च्युतः । जज्ञे ज्योतिः प्रभानाम्नी त्रिपृष्ठस्यैव नन्दिनी ॥ ८२ ॥ अकार्यत्यन्तचार्वद्भ्याः कृते तस्याः स्वयंवरः । विष्णुना दूतवदनैराहताः सुमहौभुजः ॥ ८३ ॥ अथार्ककीर्त्तिनाऽमात्यः प्रेषितः केशवान्तिकम् । स एत्य विष्णुमानम्य व्याजहार कृताञ्जलिः ॥ ८४ ॥ देव मत्स्वामिनः पुत्री सुताराऽपि निजेच्छया । वृणुते वरमत्रैव समागत्य त्वदाज्ञया ॥ ८५ ॥ हृष्टोऽभाषिष्ट गोविन्दो भवत्वेवं किमत्र भोः । वाच्यं यदर्ककीर्त्तेश्च ममावासस्य नान्तरम् ॥ ८६ ॥ ततः पुत्रीमुपादायामिततेजः सुतान्वितः । तत्राययावर्क कीर्त्तिः पूजितो विष्णुनाऽथ सः ॥ ८७ ॥ अकारयत् त्रिपृष्ठोऽथ स्वयंवरणमण्डपम् । 'मञ्चाननेकशस्तत्र नामाङ्कान्यासनानि च ॥ ८८ ॥ ततस्ते पार्थिवास्तेष्वासनेषु न्यषदन् क्रमात् । तेषां च मध्ये तो विष्णुबलभद्रौ निषेदतुः ॥ ८८ ॥
(१) ख, घ -प्रतः ।
(2)
ख, घ, ङ - स्तु |
(३) ग, ङ केशवान्तिके ।
(४) ङ, च मञ्चान्य- ।