________________
४५
हितीयः प्रस्तावः । अत्रान्तरे कृतस्नान खेतवासो'ऽतिशोभने । खेताङ्गरागपुष्याढ्ये विशालशिबिकास्थित ॥ १० ॥ चामराभ्यां वीज्यमाने देव्याविव धरागते । ज्योति:प्रभासुतार ते कन्य तत्रेयतुः शुभे ॥ १ ॥ (युग्म म्) शिबिकायाः समुत्तीर्य स्वयंवरसदोगते । ते प्रेक्षांचक्रिर भूपाः पुराऽदृष्टाङ्गना इव ॥ २ ॥ निरीक्ष्य निखिलान् राज्ञोऽमिततेजोगलेऽक्षिपत् । ज्योतिःप्रभा वरमालामन्या श्रीविजयस्य तु ॥ ३ ॥ अहो साधु वृतं साधु वृतमित्युच्चकैर्जगुः । हृष्टचित्ता महीपाला भूचराः खेचरा अपि ॥ ४ ॥ त्रिपृष्ठश्चार्ककीर्तिश्च तान्मकृत्य विसृज्य च । कारयामासतुः प्रीती विवाहं स्वस्वकन्ययोः ॥ ५ ॥ अर्ककोतिरथो ज्योतिःप्रभामादाय स्वस्नुषाम् । मुक्त्वा सुतारां ससुतोऽप्याजगाम निजं पुरम् ॥ ६ ॥ विरक्त चित्तः सोऽन्येार्दत्त्वा राज्यं स्वसूनवे । पितुर्दीक्षाप्रद स्यैव मुनेः पाखेऽग्रहीहतम् ॥ ७ ॥ त्रिपृष्ठे वासुदेवेऽथ परलोकं गते सति । मूरिः सुवर्ण कुम्भाख्य: पोतनेऽन्येाराययौ ॥ ८ ॥ श्रेयांसजिन शिष्यं तं परिवारसमन्वितम् । प्रययौ नन्तुमुद्याने बलभद्रोऽचलाभिधः ॥ ८ ॥
(१) ग ङ -भिगोभिते ।